SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ आगमो. वारककृति सन्दोहे ॥२७॥ ज्ञात्वैवंविधमात्मीयं, कायं तद्रक्षणे यताः। जनाः सर्वेऽत्रमा नैष, महिमा सङ्गसम्भवः ।।६८४॥ युग्मम् ।। भवान्तरात्समेत्येते, भ्रमणदेह दिहन्ति जन्तवः । रक्षन्त्येधन्त आत्मीयं, मोचनीयं तु सङ्गतः ।।६८५॥ रचितो वृद्धिमानीतो, रक्षितः शोभितः सदा । । धर्मसहस्री नक्ष्यति द्राक् परः काय, इत्यवन्नपि सञ्जति ॥६८६।। न कश्चिदस्य सारोऽस्ति, धर्मादन्य इति स्मरन् । सङ्गादेहस्य नाकापीत् , तपःप्रभृति धार्मिकम् ॥ ६८७ ॥ क्षय एवायुषो देहो.. नश्यतीत्थं विदन्नपि। कष्टेऽकष्टे च नाकार्षीत् , सङ्गादेहस्य संयमम् ॥६८८।। अवश्यमेव मोक्तव्ये, देहे मुह्यन् समाचरेत् । व्रतं यात्रां तपः सङ्गान्, न जीवोऽदो महाऽद्भुतम् ॥६८९॥ आदत्तो भाटकेनायं, जीवितेन भवावधि । तथाप्यनेन पुण्योघः, सक्तोर्योऽर्जति ना मनाक् ॥६९० ।। देहसङ्गप्रसक्तोऽसौ, पापानां कटुकं फलं । विदन्न तानि त्यजति, सङ्गस्याही ! महगलम् ।। ६९१ ॥ धर्माधी पुण्यपापे नीत्यनीती निजेतरौ। विदनपि नरः सक्तो. जीवितान्ते न बोधति ॥ ६९२ ॥ मृता माता चिरातीता, ज्ञायते न व चाधुना । न शृणोति न चायाति, किं सक्तोऽम्बेति जल्पति ? ॥ ६९३ ।। जानाति कर्म कर्तारं, वत्सो गामिव धावति । विपाकवीक्षणेऽन्धोऽसौ, । विषमं सङ्गतोऽकरोत् ॥ ६९४ ॥ शतं सहस्राण्ययुतान, लक्षा कोटीरपि द्युमं । परतः परतो वाञ्छन् , सङ्गादन्ते विमुश्चति ॥६९५॥ जिगमिषुः परं देश, मुहूर्तेन गतौ सृजेत् । प्रस्थानं यद्वदर्थस्य, व्ययः सङ्गान्न तन्नयेत् ।।६९६॥ भोगिनः स्वजना | रिक्थेऽर्जके कर्मकृतं फलं 1 क्लिश्यतेऽङ्गी परार्थेऽयं, सङ्गमूढो दिवानिशम् ॥६९७॥ चौर्याहृतं धनं 'सर्वो, जनः साक्षाद् | बुभुक्षति । यथा स्तेनो भजेद् दण्डं, सङ्गादर्जन् धनान्यपि ॥६९८॥ कर्मोदयाप्यमेतत्स्वं, लाल्यते सङ्गतोऽनिशं । सङ्गात्प्रेत्यगते, | जीवे, विषया नेन्द्रियाणि न ।। ६९९ ॥ सङ्गाजीवो हृषीकेभ्यः, सुखमीप्सति शाश्वतं । न वेत्यत्रापि दुःखानि, शोकाच ॥२७१॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy