________________
आगमो
द्धारककृति
सन्दोहे
રા
(९९) मिथ्यात्वत्यागे गृहदारार्थत्यागे महाव्रतानां | दारार्थभांगजमुखेहायाः ३ चिरपर्यायेण विभिन्नदेशकु | चिरं धारणे संलेखनायां गणदेहाहारोपधीनां त्यागे तथा लजातानां विरुद्वेच्छानामिवानाभोगेऽपि दीक्षितदशाविधज्ञानाद्याराधनया सामर्थ्ययोगसिद्ध्याऽपवर्गसाधने स्वीकारात् तदपरसंस्कारादीनां ४ पर्यन्ते च गणशरीइति दुर्धरकक्षापञ्चकम् ।। रोपध्याहारादित्यागविधिना जगतः सापेक्षतायाश्चेति परित्यागपञ्चकं पञ्चाग्नितपः ॥ इति आगमोद्धारक - आचार्यश्री आनन्दसागरसूरिविरचितः तास्विकविमर्शः
(१००) सम्यक्त्वस्य योगे मोक्षातिरिक्तेच्छायाः परि त्यागः १ देवादितत्त्वानां सद्गुणत्वप्रकर्षादिज्ञानात् लौकिकभोगाशंसायाः २ श्रामण्यस्वीकारप्रासङ्गिकस्य गृह
पर्षत्कल्पवचनम् (२)
ननु पर्युषणाकल्पस्य साम्प्रतं प्रतिपर्युषणां साधवः पन्चभिर्दिनैः श्रीसङ्घस्य पर्षदो वा समक्षं वाचयन्ति, तत्किं शास्त्रोक्तं परम्परयाचीर्ण वा १, आचीर्ण चेत्, साचरणा शास्त्रकारैराम्नाता प्रवाहमवृत्ता वा प्रवाहमवृत्ता चेत् कुतः कालात् कस्माच्च हेतोरिति ।
पूर्व हि 'चिक्खिले' त्यादिगुणान्वेषणेन अष्टभिर्मासकल्पैर्विहरणं कुर्वन्तो गीतार्थनिश्रिताः साधवो योग्यं क्षेत्रं ज्ञात्वा वर्षावासमवतस्थिरे । न च वाच्यं युगमध्ये युगान्ते ऋतुबद्धे पौषाषाढयोर्वृद्धिभावान्नवभिरपि मासकल्पैरिति वक्तव्यं, निर्युक्तिभाष्यचूर्णिकाराणामन्य
पर्षत्कल्प
वाचनम्
(२)
॥२८॥