SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ आगमो. द्धारककृतिसन्दोहे तात्विकविमर्शः ॥२७॥ तिभद्रकादीनामकामब्रह्मधारिणीनामन्तःपुर्यादीनामपि तेनै- (९७) ननु वसते; प्रमार्जनं कुर्वता मुनिना नासातावज्ज्ञाप्यते संक्लिष्टपरिणामानामपि द्रव्यनिर्जरावतामपि मुखं मुखवस्त्रिकया बन्धनीयमिति श्रीद्रोणाचार्या व्याख्याफलमेतावत् होतृकादिसूत्रे चोत्कृष्टेति असंक्लिष्टपरिणामेति | न्ति श्रीओधनियुक्तौ यत् येन न मुखादो रजः प्रविविशेषणाद्गतिवैचित्र्यस्य ज्ञापनं किं तत्र वर्णिता हस्ति- शतीति,तेन - स्पष्टं ज्ञायते सचित्तपृथ्वीरजःप्रवेशरक्षार्थ तापसादयः निर्जराकाः तत्त्वतो न व्यन्तरत्वमकामनिर्ज-तत्र, एतच्च ग्रामे तथाविधायां वसतो संभवि, पायो रकत्वे असुरादित्वं वा सकामनिर्जराकत्वे वा नियामकं मुनीनां विहारो ग्रामे तथाविधायां वसतो, अत एव किन्तु परलोकाराधकाः सकामा, इतरे त्वकामा इति पृष्ठिवंशधारणादिगता मूलोत्तरगुणशुद्धये वसतेः प्ररूसम्यग्दृगृह्यमिति ॥ पणा, अत एव च 'से गामंसि नगरंसि वेत्यादिसूत्रषु (९६) ननु 'औपपातिकचरमे त्यादिसूत्रे भेदो- प्रथमं ग्रामपदोपादानमपि सविचार, अत्रेदमवधेयं-शिवेऽपादानं किमर्थ ? अपवर्तनीयानपवायूंपीत्येवमस्तु । उ०- प्रतीक्षणं च मृतकस्य मुखमात्रं बन्धनीयतयोक्तं, अत्र तु सूत्रादेवास्मात् ज्ञापयति तत्-संख्यातवर्षायुष्का देवनारका नासामुखोभयमिति, मुखवस्त्रिकारक्षणे तु संपातिमरजोअनपवायुष्काः, आद्यसंहनना अपि सोपक्रमाः, प्रतिवा- रेणूनां त्रयाणां प्रयोजनतया गीयते एवेति ॥ सुदेवाः शलाकापुरुषा अपि सोपक्रमाः, सुषमदुष्पमा- (९८) अन्धबधिरादयः पञ्चेन्द्रियाः इति यद्यपदिजाता अपि पाश्चात्याः सोपक्रमा भवेयुः। श्यन्ते तत्पञ्चेन्द्रियजातेः प्रभाव इति ॥ ॥२७॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy