________________
आगमो
द्धारककृति
सन्द
॥२६॥
(९४) श्रीनन्द्यादिषु 'नाणं पंचविहं पन्नत्त' मित्या निउण' मितिवचनात् श्रीमतां गणभृतां सूत्रापेक्षया आत्मादिषु 'पन्नत्त' मिति कोऽर्थ इति चेत् ।
गमत्वात् प्रज्ञप्तमिति स्वयं प्रत्ययतां कथयति, अर्थागमापेक्षया भगवद्भिरर्हद्भिः प्रज्ञप्तमिति तदनुवादेनाहं ब्रवीमीति संबंधः, तथाच मङ्गलाद्यकरणसङ्गतिः, 'उप्पन्नेइ वेत्यादिनिषद्यात्रयश्रवणात् अनुयोगावसाने झटिति द्वादशाङ्गीरचनाभावात् प्रज्ञया आप्तं प्रज्ञाप्तमिति, भगवतस्तीर्थकरस्य केवलीतिप्रत्ययेन श्रवणात् प्राज्ञत्वादाप्तं प्राज्ञाप्तमिति, भगवतां श्रीजम्बूस्वाम्यादीनां अर्थापेक्षया परम्परागमं सूत्रापेक्षयानन्तरागमं विभ्रतां प्रज्ञाप्ताद्यर्थवत्त्वेऽपि प्रज्ञया आत्तं प्रज्ञाया आत्तं प्राज्ञादातमित्याद्याधिकथं, तर्कानुसारिणः प्रतीत्य तु पन्नत्तं कृष्टं तर्काकुलमतिभिर्विचारितं सहस्रशः ॥
(९५) 'अकामतण्हाए'त्ति 'असंकिलिट्ठपरिणामा' इति विशेषणं तथाऽन्दुकबद्धादीनां दकद्वितीयादीनां प्रकृ
उ० 'अत्थं भासइ अरहे' ति वचनाद्यदाऽर्थत आत्मागमं विभ्राणोऽर्हन्नाचष्टे इदं तथात्वेन तदा अनादिकालीनैरर्हद्भिरेवं प्रज्ञप्तमिति सर्वेषामर्हतामविसंवादित्वमनेन ज्ञाप्यते, किश्च-‘केवलनाणेणत्थे, नाउं जे तत्थ पण्णवणजोगे' इत्यादिना केवलज्ञानबलज्ञातपदार्थानां प्ररूपणादर्थतः प्रज्ञया केवलज्ञानेन ज्ञानं पञ्चविधमाप्तं ज्ञातमिति, संबन्धश्चास्य इति शब्देन हेतु प्रदर्श्य ब्रवीमीत्यनेन पर्यन्तवाक्येन तथा चाईतामनन्योपदेशविषयतामर्थतः आत्मागमतां च सूचयति, पूर्वतरभवगताप्रतिपातिज्ञानयोगात् प्रथमसमवसरणेऽपि प्रज्ञप्तमिति कथनेन श्रुतपूर्वतां प्ररूपणायाः सूचयतीति त्वन्यदेव, मया प्रज्ञप्तमिति कथनेन तीर्थकरवचसः स्वयं प्रत्ययतां ध्वनयतीति च सुन्दरमेव, 'सुत्तं गंथति गणहरा
तात्त्विक
विमर्शः
॥२६॥