SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ भागमो वाचनम् म तमेन केनापि नवमासकल्प्या अनुक्तत्वादवसीयते यन्न | णनाग्रहेण, तद्वदेव लोकलोकोत्तरोभयनीत्या द्वादशमासा-, DAI कस्यापि शास्त्रकृतोऽधिकमासयोर्मासद्वयकरणस्य सम्मतत्वे- | तिक्रमेऽपि सांवत्सरिकस्याकरणमपि कथं शोभावहं ? किं च पर्षत्कल्पद्धारककृति-|| ऽपि परिगणनं कल्पतया सम्मतं। न च वाच्यं तत्रावमामधिकां | श्रीपर्युषणाकल्पे वाचनाकालस्य जिनान्तराणां कालस्य सन्दोहे वाऽष्टमासीमित्युक्तमेव, यतस्तदूनाधिक्यं न मासकल्पवि- | संख्याने यत्सर्वत्र सार्धाष्टमासैरित्युच्यते तदपि तव क्षोभ1 हारप्रभवं किन्तु विधाय पूर्व वर्षावासं वर्षादिभिस्ततः | करमेव, यतस्तयुगस्य मध्यमन्त्यमेव वा वर्ष प्रागेवापा क्षेत्रान निगमनं जातं तत्कृतं वर्षावासक्षेत्राप्राप्त्या च कृतं, | व्याश्चाधिकमासयोर्व्यतिक्रमो जातस्तव, ततो भवन्मतेन विहारकल्पानां त्वष्टानां न न्यूनाधिक्या किच-गणनेऽधि- | सार्धनवमासैरित्येव वक्तव्यं स्यात्। न तत्तथा केनाप्युक्तकमासस्य युगमध्ये माघमासे युगान्त्ये चाद्यापाढे चतुणी | मुच्यते च, ततस्त्यक्त्वा दुराग्रहमाश्रयाप्तमार्गमिति कृतममासानां न्यतिकमेऽपि चतुर्मासीप्रतिक्रमणस्याकरणं, कथं | प्रस्तुतप्रसंमेन, प्रकृतं प्रस्तूयते-एतत्त्ववश्यमवधेयं यदुतच देशविरतादीनामप्रत्याख्यानकषायवत्तायाः प्रसङ्गस्य | भगवद्भिः श्रीदेवर्द्धिक्षमाश्रमणपादैर्यजिनान्तरकालज्ञापनाय वारणं । फाल्गुनाषाढमतिबद्धत्वात्तत्तञ्चतुर्मास्या इति | सूत्रं न्यस्तं तदन्त एव सर्वसाम्मत्येन पुस्तकारोहः, यद्यपि चेचिरं जीव, प्रतिबन्धकाराणां शास्त्रकाराणामधिकमासयो- | स्थविराणामावल्यपि जिनचरितकीर्तनवदवश्यं सामाचारीरपरिगणनैवेति स्वीकारस्तव यतः, तैरवीकारे तत्कृतं | निरूपणा या वक्तव्यैव परं सा नैकरूपेति नारोहिता । । प्रतिबन्धमनुसरंस्त्वं किं नाङ्गीकुरुषेऽर्धजरतीयं तत्परिंग- | अत एव आर्यमहागिरिमूलिकाया देवदूष्यगणिपरम्पराया ॥२९॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy