SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आगमो पर्षकल्प बाचनम् द्धारककृतिसन्दोहे ॥३०॥ नागेन्द्रचन्द्रादिगच्छीयपरम्परायाः प्रश्नवाहनकुलपरम्परा- प्राचुर्याभावात्तिरोहितं । कथमन्यथा भगवन्तः कालकायाश्च तदानीमवश्यं विद्यमानाया अपि नोल्लेखो गन्धतोपि । | चार्या भृगुकच्छात वर्षावासमध्ये निर्गच्छन्तः प्रतिष्ठानअतः पाश्चात्या अपि तत्पुरतः स्वस्वावलयः पृथक् | पुरस्थं श्रमणसचं स्वागमनात् पाक पर्युषणाया अकरणाय पृथक् पट्टावल्यः कल्पकर्षणदिने दर्शितपूर्वाः । सामाचारी | निरदेक्ष्यन् , कथं च नामावास्यापर्वणि न पर्युषितवन्तः, तु सर्वैः पृथक् पृथक् स्थाप्येति न नियतस्तदारोह इति | कथं च चतुर्थ्या एव सांवत्सरिकपरावर्तना, किं च सर्वतयोरन्तसूत्रयोर्नान्तरदर्शनमिति। परं सामाचारीसूत्राणि तु | श्रमणसङ्घसाम्मत्यस्यावश्यकता, कथं च तत्परावर्तनायाः जिनचरितसूत्रवन्नियतान्येव । ततो नियुक्तिभाष्यचूादिष पारम्पर्य, सूत्रोक्तसामाचार्या त्वेकादशानामपि पर्वणां परातद्विवरणस्योपलम्भः । एवं च त्रिवाच्यमयस्य वर्तमान-. वृत्तेर्भावादिति । न च वाच्यं कथं तर्हि चूर्णिकारैर्भगवद्भिकालोपलभ्यस्य श्रीदेवर्धिक्षमाश्रमणकालात्परत एवावस्थि- | रनियतं पञ्चकपञ्चकद्धया पर्युषणा व्याख्याता प्रकल्पतत्वं, किच-यद्यपि प्राक्तनकाले कल्पकर्षणं आषाढशुक्ल- | चूादिष्विति। प्रत्नसामाचार्या एव व्याख्यानात्, अन्यथा | दशम्यादितः आषाढपूर्णिमाद्यन्तेषु यदा यदा योग्यक्षेत्रस्य | स्वयं श्रीश्रमणसङधेन सहापर्वरूपायां पयुषणाया तणडगलादेश्च लाभावर्षावासस्थापना क्रियते तदा तदा | ततया करणे कथमपर्वस पर्युषणाकरणस्य निषेधे तथा| पञ्चभिः पञ्चभिर्दिनैरनियततया नियतमादृतमभवत् । | करणे प्रायश्चित्तं च व्यव त रिष्यन् ?, मा भूत् पर्युषणापर्वण परं श्रीकालकाचार्यकालात प्रागेवातिशयज्ञानवतसाधु- | एव कालकाचार्योपज्ञत्वमिति योग्यमेव तथाभूत व्याख्यानं ॥३०॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy