________________
H चूर्णिकृतां, आस्तामन्यत् , भगवन्तो देवर्धिगणिक्षमाश्रमणा | क्रमणान्तमेव । पूर्वधरकालेऽपि भगवान् श्रीहरिभद्रसूरिआगमोअपि नियतसांवत्सरिकपर्युषणाकर्तार एव, कथमन्यथा रप्यावश्यकवृत्तौ सांवत्सरिकप्रतिक्रमणान्तमेवानागतपश्च
IN पर्षकल्यद्धारककृति- स्थानाङ्गादिसूत्रप्रकल्पादिनियुक्तिप्रभृतिषु पर्युषणापरपर्या- रात्रिकमाह । अष्टपश्चाशदधिकाधिकत्रयोदशवक्रमीयशता- वाचनम् सन्दोहे
| यस्य वर्षावासावस्थानसूत्रस्योपसंहारे 'इच्चेयं संवच्छरिय थेर- | दीभाविनो विनयचन्द्राः श्रीपर्युषणाकल्पटीप्पने वैक्रमीयकप्प' मित्यलेखयिष्यन् ?, भगवद्भयः कालकाचार्येभ्यः | पञ्चदशशताब्दीभाविनोऽन्तर्वाच्यकारा अपि तथैव सांवप्रागपि सूत्रमिदं वर्षावासावस्थानख्यापनपरमपि सांवत्स- | त्सरिकप्रतिक्रमणान्तं कल्पकर्षणमाहुः । तथा चाधुना प्रवरिककल्पतयैव रूढ, नो चेत् अपर्वतिथौ क्रियमाणायाः | तमानः श्रीसङ्घसमक्षं श्रीकल्पकर्षणस्य व्यवहारः पञ्चसांवत्सरिकपर्वदिनपर्युषणायाः साक्षितया 'आरओऽवि य | दशशताब्द्याः परत एवेति सम्भाव्यते । अत एव च कप्पई'ति वचःकथमुदाहरिष्यन्?,नियतभाद्रपदशुक्लपञ्चम्या अ- श्रीयोगशास्त्रानन्तरविहितपरिशिष्टपर्वणि श्रीश्राद्धदिनकृत्ये | भावे तद्वचसोऽनवकाशात् सूत्रकारेणैवाऽर्वाग्दशस्ववस्थानप- | श्रीश्राद्धविधौ पर्युषणाया अधिकारेऽपि न कल्पकर्षणस्य र्युषणाया विहितत्वात्, एवं च पश्चकपञ्चकद्धयाऽवस्थानपर्यु- श्रावकानुद्दिश्य श्रवणविधानमिति । षणायास्तिरोभावत्वे एकस्या एव सांवत्सरिकपर्युषणाया | ननु भगवतां श्रीकालकाचार्याणां श्रीदेवर्धिगणिभावे च पूर्वधरेभ्योऽपि चिरकालपूर्वकत्वे सिद्धे सिद्धमे- क्षमाश्रमणानां च काले अवस्थानसांवत्सरिकप्रतिक्रमणान्ते वैतद्यदत-साधुसंसद्यपि कल्पस्य कर्षणं सांवत्सरिकप्रति- कल्पकर्षणसमाप्तेरवश्यंभावस्य निर्णयः श्रीआचारप्रकल्प
॥३१॥