SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ॥३२॥ ISI चूर्णिपर्युषणाकल्पयोर्वचनेन सङ्गच्छतेः। ततस्तत्सूचकं किं | मपयादपदे, अप्रोक्तानि तु कारणानि महापत्तिप्रादुर्भाव पर्षत्कल्पआगमो N नाङ्गोपाङ्गेषु दृश्यते इति कः किमाह। दृश्यते स्थानाङ्गे | विषयाणि । तत्त्वतस्तु अतोऽपि निश्चीयते आषाढ्यामेवा- वाचनम् दारककृति | पञ्चमे स्थाने । यत उक्तमिदं ‘णो कप्पइ निम्मंथाण वा | वस्थाननिश्चयः । किश्च- तत्रैव प्रकरणेऽग्रेतनसूत्रे सन्दोहे णिमंथीण वा पढमपाउसंसि गामाणुगामं दूजित्तए'त्ति । | पर्युषितानां विहारस्य निषेधं प्रतिपादयन्तः सूत्रकारा | अस्मिन् हि सूत्रे विहारः वर्षावासस्य पंचाशति दिने- | एकमेव पर्युषणानां प्रतिपादयन्ति, पर्युषिताश्च के इत्या- AA प्वपि निषिद्धः। स च न यज्यते . पाचकपचकदया | शडकाया निवारणं न दुष्करं । यत आह श्रीअभयदेवपर्युषणाकरणे, विहारस्यायं तदा क्रियमाणो निषेधो | सूरिस्तद्वृत्तौ-" पर्युषणाकल्पेन नियमवद्वस्तुमारब्धाना"- H घटामटाटयेत यदा आषाढ्यामेवावस्थीयेतैकस्मिन् क्षेत्रे । | मिति, इदपपि तदैव समेषां समं तदैवोपपद्येत यदि । न च वाच्यं सापवादमिदं, यतस्तत्रैव 'पंचहिं ठाणेहिं | सर्वेऽपि साधवः समकं पर्युषयन्ति, न च तत् पञ्चककप्पइ'त्ति प्रतिपादितं, ततश्च पञ्चाशति दिनेषु स्पष्टमेव | पञ्चकवृद्धयादिना नियतताया अभावे, तत्र तु केषाञ्चित् । विहारस्य सकारणस्य प्रतिपादनाब पञ्चकपञ्चकद्धि- | समग्रायामपि प्रथमावृषि उत्तरायां च तस्यां सप्ततेर- II | कल्पस्य तिरोभाव इति । यतः पञ्चकटद्धिकल्पे विहारस्त- | धिकविंशतिशतस्य दिनानां भावात् , पूर्व पञ्चाशत उत्तरं च । त्रानुज्ञायते तथाविधस्य क्षेत्रस्य तृणडगलादीनां चापाप्तौ | सप्ततेश्च तदैव विहारनिषेधस्य नियमभावः यदा सम- H1 ॥३२॥ दीर्घाध्वादिकादा कारणात्, न चात्र तेषामेकमपि धृत- | कमेव समेषां स्यात् पर्यषणा । ततः पयुषणाकल्पकर्षणमपि ।
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy