________________
॥५
॥
DAI दौलभ्य दर्शयद्भिदीरितं-'भूएस जंगमत्तं, पण्णरसंगो। ननु मार्गणासु नरत्वाद्यावश्यकमुक्तं मुक्तिसामग्र्याः, आगमो| एसो समासओ मोक्खसाहणोवाओ'त्ति, देश्यगतलब्ध- | परं लब्धेष्वपि नरत्वादिषु संस्थानादीनां वैकल्पिकत्वेऽपि
संहननम् द्वारककृति-NI लभ्यापेक्षयैतत् , 'गइइंदिए काए'त्ति, संसारचक्रगतजीव- | संहननस्यावैकल्पिकत्वादवश्यं वाच्यं, तत्कथं नोक्तमिति ? II सन्दोहे
स्वरूपपरमार्गणापेक्षया तु 'नरगइपणिदितसे'त्यादीनि । गत्यादिमार्गणासु न तद्भेदविवक्षेति गत्यादिनामभेदे !! ननु मोक्षस्य स्वस्वरूपत्वात् ज्ञानादीनां स्यात् साधनता, | तद्विवक्षणात् । परमवश्यंभावस्तु आयसंहननस्य मुक्तिपरं सत्वादीनां कथं तथातेति ? प्रतिबन्धककर्मक्षयाय | सामग्र्यां, तदवश्यम्भावादेव च नग्नाटैः स्त्रीणां मोक्षतस्यावश्यंभाव आवश्यकः, तस्यादिक्षयोऽपूर्वकरणादि | पदवीमसहमानैः तासां तनिषिद्धं, यावत् युग्मिनीनामपि यथा चामव्यानां स्वरूपायोग्यत्वाबापूर्वकरणप्रभृतीनि नाद्यसंहननत्रयीति विप्रतिपन्ना (ते) इति । करणानि तथा स्थावरादीनामपूर्णसाधनत्वान्न तानीति प्र० ननु आधु संहननं मुक्त्यै आवश्यकं, परं शेषाणि त्रसादिष्वेव मोक्षप्राप्तिरिति ।
| कथं न योग्यानीति ? ___ ननु नरभवं प्राप्ता अपि सर्वक्षेत्रीयाः सर्वकालीनाश्च | उ०-मुक्तिर्हि कृत्स्नकर्मक्षयः, स च मोहक्षयमूलः,
कथं नाप्नुवन्ति मोक्षमिति चेत्, सामग्रीतत्पयोगहीना- | मोहक्षयश्च क्षपकश्रेणिसाध्यः, श्रेणिश्च शुक्लध्यानपर्यन्ता, | भ्यां विनितत्वात् । अकर्मजाः सामग्र्या हीनाः अनाद्य- | तच्चाद्यसंहननस्यैव, संहननानुसारित्वात् कायबलस्य, संहननास्तत्त्रयोगहीना इति ।
। तदाश्रयि च मनस्तदाधारं च ध्यानमित्यावश्यकमाचं