________________
आगमो
| चेदवद्यानुमतिः, अन्यपर्वकर्तव्यता 'त्वादरो न मोक्तव्य' । भवन्मतानुसृत्या सर्वाण्यहानि निषिद्धानि, न तु पर्वातिरि- 4
पौषधबारककृति
इत्यनेनैव वाच्या। किञ्च-श्रीमद्भिरभयदेवसूरिभिरेवोदितं सम- तान्येव । न चैवं । प्रकरणमपि यत् मर्यादाकर्तृ तद्विरुध्यते, A Niवायाङ्गे एकादशे समवाये यदुत-पौषधं-पर्वदिनमष्टम्यादि तत्रोप- तथार्थकरणे कर्तव्यकालस्यैव प्रतिपादनापत्तेः, तथात्वे
Philविमर्शः सन्दोहे
वासोऽभक्तार्थः पौषधोपवास इति इयं व्युत्पत्तिरेख,प्रवृत्तिस्त्वस्य च द्विव्यावहां समुदायेनापि पौषध उच्चरितः केन वाक्येन शब्दस्य आहारशरीरसत्काराब्रह्मव्यापारवर्जने विति । ततश्च निषेध्यः?, उपधानपौषधाश्च कथङ्कारं विधिनिबन्धना भवेयुः?, Ki स्पष्टमेवेदमवसीयते यदुत-पर्वदिवसगतो नियमो नान्यदिने विहाय च शीलाचार्यवचः कल्याणकदिनपौषधाः, शीलाचार्यकर्तव्यतानिषेधाय, किन्तु तत्र नियमेन करणायान्यथा वचसापि प्रतिपूर्णिमं पौषधा अविधिपथप्रवृत्ताः । अन्यच्च त सावधानुमत्या निरवद्यनिषेधेन चात्मानं भवाम्भोधौ मा अम- दिवसाष्टकं यावत् पौषधवतः श्रीविजयनृपस्य विघ्नअत् । अन्यच्च, प्रतिनियतदिवसशब्देन यदि पर्वदिना निवृत्तिरभयस्य सुवाहोः सर्वेषामपि चक्रिणां वासुदेवानां विवक्षिता अभविष्यन् तदा प्राकू तावत् गौरवकारिशब्द- चाष्टमभक्तिकपौषधकरणेनेष्टसिद्धिश्च न कदाचनापि वदनं पूज्यानां नाभविष्यत् , पर्वदिनेष्विति लघुनैव निर्देशेन स्यात्, अविधिप्रवृत्तानामनिष्टफलस्यैवापातात् । विहाय साध्यसिद्धेः, न च निषेधं 'न तु प्रतिदिवसाचरणीया'- भवन्मतं न वचनापि अपर्वणि निषेधः पौषधस्य, प्रत्युत वितिवाक्येन गौरवाध्मातेनोदीरयेत् , किन्तु नापर्वणीत्यनेन आवश्यकचूर्णी 'सव्वेसु कालपव्वेसु' इत्यनेन सर्वदा पौषधलघुनिबन्धेनैव । अन्यच्च 'न तु प्रतिदिवसाचरणीया वित्यनेन स्य कर्तव्यतोक्ता, न तु निषिद्धा कचनापि सावधप्रवृत्तिभी
॥१७॥