SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रमणो सन्दोहे ॥१७६॥ भागमो- II भिः । यश्चोच्यते भगवतीसूत्रकृताङ्गप्रभृतिषु शास्त्रेषु 'चाउद्द- | "नियामकता स्यात् । 'अन्यदा त्वविधित्वापत्तिः स्यात्तद्वारककृति- K समुदिट्ठपुण्णिमासीणीसु पडिपुणं पोसह' मितिवाक्यैः परावृत्तेः । सूत्रकृतादौ चावश्यककृतेर्नमस्कारपरावृत्तेः श्रावक भगवान् पर्वान्यदिवसेषु पौषधनिषेधः, स विहायाभिनिवेशकाल- क्रियातयानुक्तेरयोग्यतापि स्याद् भवन्मते तदधिकानङ्गीकारात्, महावीर कूटोद्गाराहितां वासनां न किञ्चिदन्यद् ध्वनयति । यत- | न चेत् तत्त्वार्थीयोक्त्यविरोधेन सर्व मदुक्तानुसारेण स्तत्र हि कः कदा किमकरोदिति प्रतिपादयिषित, न- | सम्यक्तया भावयित्वा यथागमं वाच्यं, येन पाठकश्रावकाणां तु निषेधो गन्धेनाप्यादिष्टः। एतावता च निषेधनियमे | श्वोवसीयसप्राप्तितोऽपूर्वतम आनन्दः सम्पद्यते इतिशम् ।। चरितानुवादविधिवादयोन भिदा। न च तत्र विधिप्राप्ता- | इति पौषधविमर्शः वपि नियमतासिद्धिः, कल्याणकोपयामादिविषये भव-- तामेवानिष्टप्रसक्तेः । सामान्यवाक्यस्य नियामकसयाम्यु- श्रमणो भगवान् महावीरः (३०) पगतौ 'किइकम्मकरो हवइ साहू' बत्तीसामन्नयरं साहू नत्वा धीरं जगद्वन्यं, जिनेशं शासनेश्वरं ।। ठाणं घिराहतो' इत्यादीनामनेकेषां वाक्यानां 'निषेधकतयो- देवैर्दत्ताभिधा तस्य, चर्च्यते बोधिशुद्धये ॥१॥ द्भावनप्रसङ्गात् । सर्वत्र साधूनां तृतीयनहरादिकालस्य | भगवतो वर्तमानशासनस्याधिष्ठायकस्तत्प्रवर्तकत्वेन श्रमणो | गोचरचरीकालप्रतिपादनादभक्तार्थादीनामष्यविधिताप्रसक्तेः, | भगवान् महावीरः। स च स्वाभाविक्याऽऽवालगोपालं 7 ॥ १६ ॥ 'प्राभातिकनभस्कृतिस्मृतिपाठस्याप्यनेकत्रोपलभ्यमानस्य च | मनुष्येषु देवेषु च सम्प्रेषु प्रचरितया वाण्या 'समणे १ श्रावक कृतिकर्मनिषेयकतया । २ नमोकारेण विबोहो इत्यादिरूपस्य । ३ प्रातरेव स्मरणोयत्वे । ४ प्रभातव्यतिरिक्तकाले ।
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy