SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ श्रमणो भागमो. H भगवं महावीरें' त्याख्यायते, आख्या च तदीयासाधारण- | अतोऽनवाप्तज्ञानाद्यतिशयोऽव्ययं सर्वेषाममराणां समरे-. वारककृप्ति-N | गुणसंहतितुष्टया देवसन्तत्यैकत्रीभूतया स्थापितैषा। तत्र न्द्राणां पूज्यतम एव । अत एव च 'धम्मो मंगलमुक्तिसन्दोहे भगवन्महावीरस्य तदाख्याकरणावसरे पञ्चविधाः श्रमणाः हमित्यस्यां अहिंसासंयमतपोरूपधर्मैकाग्रचित्तनमस्कारे १२७७॥ 'निग्गंथसक्कगेरुयतावसआजीवेत्ति भेदेन आसन्नन्मेऽपि, | मुख्यमुदाहरणं भगवानहन् महावीरः । तथाविधत्वात्तस्य, IS पार्थापत्यानां निम्रन्थानामपि सद्भावात्तदा परं सर्वातिशायिश्रा- तदनुकारेण गणधरादिस्थविराणाममरपूज्यत्वप्रवृत्तेरेवातिल भगवान् मण्यवन्तं निरीक्ष्योवाच निर्मरावलिः-सत्य एष एव श्रमणः, घोरपि मनकस्य धर्मफलदृष्टान्ततया धर्मिणे प्रपमन्ति देवा . महावीरः पाण्मासिकादि प्रधानमस्यैव यतस्तपः सततकायोत्सर्गावस्था- | अपीति दृष्टान्तसूचा । दृष्टान्तस्य सिद्धतमत्वे निर्विवादात् । नरूपोपमातिगखेदसहश्चेति श्रमणशब्द मूलधात्वर्थयुक्त एष तत्रहि मङ्गलशब्देन हिताप्ति-तत्स्थैर्य-तत्पारम्पर्येति त्रयं एव नान्यः कश्चिदितिहेतोः पञ्चान्यतमवृत्तितया सामा- | गम्यं, ध्वन्यते च दृष्टान्ते तत्र पारम्पर्य. सातिशयनियन्योऽप्ययं श्रमणशब्दः सान्वर्थश्रमणताद्योतनाय निवेशितो- | तत्रिज्ञानत्वाद्देवानां धर्मिमनसाममलानामवगतिः, मनुष्य- IN ऽस्यां सज्ञायां, सर्वेषां मतानां गुरुमूलतां गुरुसञ्चालकतां | वंश इव देवेऽपि पारम्पर्य नेति न । सम्यग्दृशां देवानां व्याख्यातृतां परिग्रहमाहात्म्य चावगम्य गुरुत्वयथार्थसूचायै व्याख्याप्रज्ञप्त्युक्तसनत्कुमारेन्द्रवद् धर्मधर्मिबहुमानकरणसासज्ञायामादौ श्रमणपदयोगः । पृथग्विभक्त्यन्तत्वं तु भग- वधानत्वाद् देवानां संहत्या 'समणे भगवं महावीरे'त्ति वत्वादिनिरपेक्षस्यापि तच्छ्रामग्यस्य लोकातिगत्वद्योतनाय। नामकरणं सुसङ्गतमेव । व्याख्याकाराश्चात्र 'समणे' त्य ॥२७॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy