SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ आगमीद्वारककृनि ॥१७८॥ स्येत्थं संस्कारमाहुः–जैनशासनरूपेषु पञ्चसु परमेष्ठिषु सिद्ध- | शक्रादिकृताया अशोकाद्यष्टप्रातिहार्य पूजाया उवजीवनं, त्वादीनि चत्वारि परमेष्ठिपदानि न प्राम्भवीयाराधना- तच्च प्राप्यफलं कृषौ पलालपुञ्जवत्, साध्यं तु तीर्थप्रवर्त्तनियतानि, अत्यन्तस्थाव रेभ्योऽप्यागतानां मरुदेव्यादीनां नमेव तत्सिद्धये एव जिना: प्रागपायान् विनाशयन्ति । तल्लाभश्रवणात् । एकमेवार्हन्त्यरूपं परमेष्ठिपदमाद्यं तादृक् स्वेषां ते घातिकर्मरूपाः परेषां दुर्भिक्षडमरादयः, विनयन केनाप्येकभवेन मार्गाराधनाल्लभ्यमिति । तत एव च ष्टेष्वपायेषु चात्मस्वभावरूपमनन्तादिगुणयुतं केवलं प्रादुतार्थ भाष्यकारा उत्तमोत्तमपुरुषव्याख्याने 'भावितभावो भवत्येव । जाते च तस्मिन्नशेषं लोकालोकं विलोकयन्ति भवेष्वनेष्विति । प्राग्भवीयां मोक्षमार्गाराधनाऽपि 'अट्ठ- भगवन्तः । ज्ञात्वा च तं प्रज्ञापनीयान् गणधरेभ्य उपभवा उ चरिते' त्यादिवचनात् स्यादेव बहूनां परं जग दिशन्ति । तत्र जीवाजीवौ तत्त्वरूपौ, आश्रवबन्धौ मुमुक्षूणां न्मोचनबुद्धयन्विता परार्थप्रवृत्तिमात्रसारा तु साऽर्हता मेव | हेयतया, संवरनिर्जरे मोक्षसाधनतमत्वादुपादेयतया, पुण्यपा तथाविधाश्च दशसागरोपमकोटाकोटि मितायामुत्सर्पिण्याम- पे च साधकबाधकतया, मोक्षं चं परमं साध्यतयोपदिशन्तो वसर्पिण्यां च चतुर्विंशतेरधिका नैवोत्पद्यन्ते । यद्यप्यर्हदाद्या- भगवन्तो नवतवीं सुरनरेभ्य उपदिशन्ति । स चोपदेशो राधना सर्वैरपि मुमुक्षुभिः क्रियत एव परं सा नावि- योजनगामिन्या सकलजन्तुसमकाल संशयच्छेच्या ऽर्धमागध्या । कानां पर निस्तारणपरायणतेवाईतां परनिस्तारणसारा । तदवसरे च देवाश्चतुस्त्रिंशदतिशययुक्ततां भगवतां कुर्वन्ति । तस्या जिननामगोत्रस्य बन्धः, जिननामोदयाच्च फलद्वयं अत्र श्रीमदर्हतां द्वादशगुण्यामष्टगुण्यशोकाद्यष्टप्रातिहार्य रूपा T श्रमणो भगवान् महावीरः ॥१७८॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy