SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ भागमो- KI एव प्रतिनियतस्तत्र । अत एव चाहारादिषु पोषधेषु सर्व- | स्थश्रावकश्राविकयोः स्पष्टतया प्रतिपादनात्, तस्य देव- का पौषधद्धारककृति तोऽहोरात्रं परिच्छेदः । अन्यच्च चेत् प्रतिनियतदिवसशब्देन पूज्यतापादकतया विधिरूपत्वात् गुणाधिकार एव च तद्वर्ण- विमर्शः पर्वैव गृह्यते, अन्यत्र च निषिध्यते, तर्हि साधूनां दानं यत् नात्। देशतो निषेधे किं विकृत्यादिप्रत्याख्यानं सकृदादिसन्दोहे सोऽतिथिसंविभाग इति तदपि विहाय पर्वाणि नैव ब्रह्मादि निषेधनीयं ?, न च शक्यं तत् ,प्रतिदिवसकरणीयत्वात् !!१७४॥ कर्तव्यः, करणे च यथा पौषधेऽपर्वणि क्रियमाणेऽविधि- प्रत्याख्यानादीनां । सर्वतश्चेद् किमागमबलेन युक्त्या वा ?। क्रियातो दोषापत्तिः, तथाऽत्रापि दाने दोषापत्तिरेव वाच्या, नाद्यस्तादृश आगमस्यैवाभावात् , प्रत्युत पर्वान्यदिवसेषु तुल्ययोगक्षेमत्वात् एकयोगशिष्टत्वाच्च । किञ्च-चतुर्विधः 'सव्वेस कालपन्वेसु' इति 'प्रतिपदाद्यन्यतमा वा तिथिसमुदितः पौषधो निषिध्यते पर्वान्यदिवसे किंवा प्रत्येकं ?, मिति च बहुशो विधिवादानां चरितानुवादानां च तत्करणतत्रापि देशतः सर्वतो वा विकल्पचतुष्टयी, किश्चातः। समुदि- विधायकदर्शनात् निषेधगन्धस्याप्यनुपलब्धेः । अन्यच्च यदा तपा दिवा ब्रह्म म्रक्षणादिविलेपनवनक- कदाचित् आगच्छेद् अन्यदिवसे पौषधग्रहणाय कोऽप्यन्तेमादिप्रतिषेधश्च किमहोरात्रमर्यादया यंत्र कुत्राप्यति क्रियते । वासी स कि निषेध्यः ?, आममिति चेत्, दत्तो जलाअविधिः? आममितिचेत , षष्ठाष्टमादिकारिणां नागनत्तु- जलिः सर्वविरतये, अनुमतिप्रसक्तेः। न चेत्, त्वन्मतेआदीनां ध्रुवमविध्यापत्तिः, एकैकोपि भेद इत्यपि नोद्घो- | ऽविध्यनुमतिः। किञ्च-पौषधं पारयता श्रावकेणादेशे याचिते ॥१४॥ य यावन्मासं पयोयेणावश्यके कच्छ- | 'पुनः कर्त्तव्य' इत्यपि दीयते चेदादेशोऽविध्यनुमत्यापत्तिनों
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy