________________
आगमो. द्धारककृति
ईर्यापथपरिशिष्टः
सन्दोहे
॥११९॥
मूलोक्तफलवत्ताज्ञापनायैवं सम्बन्धयोजना, सति तथाफल- चारवृत्तौ 'सामायिकादि विदधीत ततः प्रभृतं, तत्पूर्वमत्र कत्वे तयोरावश्यकयोद्वितीयतृतीययोः सिदैव तथा च पदावनिमार्जन त्रि'रितिवाक्येन स्पष्टं बबन्धिरे, न त्वनाफलवत्ता । अत एवोच्यते श्रावकमाश्रित्यानयोर्द्वयोरपि तत्त्वतः भोगेनाग्रहेण वा। न चास्ति वचनापि वचो वन्दनालोचनारहित सफलता। अत एव च सामायिकावतारे आलोचनादीनि पाश्चात्येर्यापथिकीयुक्तं, यद् दृष्ट्वा स्यात् कस्यापि व्यामोहः, च सामायिकवत एव तत्त्वतो भवन्तीत्यादिनाऽनियमितसामा- प्रत्युतावश्यकचूर्णिर्या पूर्वधराचा' विहिता. यां च मूलटीयिकवतः सामायिकाधिकारोऽत्रास्तीति ज्ञापितं, तस्य च तथा काकारतया निर्दिशति भगवान हरिभद्रसूरिः, त एव फलकत्वे सर्वसामायिकस्य तथा स्वयं सिद्धव । सामायिक- सामायिकविधानमूचाना अनूचाना ऊचुरेवं-' एयाए व्याख्यायां सावद्ययोगविरतिरित्येव व्याख्यातवान् न विहीए गंता तिविहेण साहुणो नमिऊण पच्छा तु सर्वसावद्ययोगविरतिरिति । अत एव चारित्र- साहुसखियं करेइ 'करेमि भंते ! सामाइयं सावज जोगं फलसूत्रादस्य भिन्नफलकता न्यूनफलकता च सूत्रोक्ता पच्चक्खामि जाव साहू पज्जुवासामि' त्ति काऊण जइ सङ्गच्छते। सिद्धैव चैवं प्रागीर्यापथप्रतिकान्तिः पश्चाशक- चेइयाइं अत्थि तो पढमं वंदति, साहुसगासाओ रयहरणं चूर्णी श्रीयशोदेवसूरिभिः पश्चिमयामे रजन्याः सामायिक- निसेज वा मग्गइ, अह घरे तो से उवग्गहियं श्यहरणं करणे श्रीदेवेन्द्रसूरिभिः स्वाध्यायाधिकारे धर्मरत्ने 'इरियं | अत्थि, तस्स असति वत्थस्स अंतेणं पमज्जइ पच्छा सुपडिकंतो कडसामाइओ'इत्यादि श्रीधर्मघोषपादैः सङ्घा- इरियावहियाए पडिक्कमति पच्छा आलोएत्ता वंदति
॥११९॥