________________
आगमोद्धारककृतिसन्दोहे
IM
॥११८॥
तु प्रायश्चित्तरूपेण लग्नानां दोषाणामपनयनार्थ सा भवेत् , | र्यायाः प्रतिक्रमः । युक्त्या युक्त्यागमैः सिद्धेऽर्थे सम्यक्त्वी न
ईर्यापथतदन्ते एव तत्र साऽऽचर्यते । यतश्चित्तस्य विशुद्धयादि संशयी ॥१॥ इति सामायिकर्यास्थाननिर्णयः॥ प्रागेव क्रियाभ्यः कार्य, अन्यथा सकचवरभाजनभोजन
परिशिष्टः मिव क्रियायाः फले शुद्धौ समाधौ धादिध्याने च
ईर्यापथपरिशिष्टः (२१) समूलोच्छेदकस्य दुष्प्रणिधानस्य दुर्निवारः प्रसरः स्यात् । प्रायश्चित्तं च लग्नेष्वेव दोषेष तत्पापनिवारणार्थ दीयते, न च वाच्यं मूले आवश्यकपटकस्यानुक्रमेण सत्त्वान तु दोषाणामासेवनावसरे, संतृतदोषस्यैव प्रायश्चित्त- त्तत्सम्बद्धैव व्याख्या युक्ता, नत्वेवं व्याख्याकारोक्तरीत्या, ऽर्हत्वात् । अतीतानामेव च दोषाणां निन्दागर्हादिविधि- आवश्यकक्रमभङ्गप्रसङ्गात् । एवं वन्दनकावश्यकव्याख्याजुषामेव प्रायश्चित्तग्रहणाहत्वादिति। समाप्तात्र प्रतिबन्दी, वतरणे 'स्तुत्वाऽपि तीर्थकरान् गुरुवन्दनपूर्विकैव तत्प्रतियतः सामायिकोच्चारादन्वनन्तरं क्रियमाणेर्या न सामायि- पत्तिरिति तदाहेति यदुक्तं' तदपि वन्दनकस्य तृतीयाकोच्चारस्य प्रायश्चित्तरूपेति वावदूकेनापि शक्यं वक्तुं, वश्यकत्वादयुक्तमिति । यतः मूले आवश्यकषट्कस्यानुक्रमेण पारिशेष्याच्चेत् समाध्याद्यर्थ कर्तव्येत्यभिमन्यते तद्यनायासत यद्यप्यस्ति सत्ता तथापि क्रियाकाले श्रावकैः प्रथममीएवास्माकं सिद्धिपदवीमध्यास्त प्रागेवेर्यायाः सामायिको- पिथिकीं कृत्वा क्रियमाणस्य चतुर्विशतिस्तवस्य संदिशचारात् प्रतिक्रान्तिरिति । सिद्धः प्राग्वदेवात्र, प्रागी- नादौ क्रियमाणस्य च लघुवन्दनकस्य प्रथममुपस्थितस्य IM ॥११॥