SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ आगमो द्धारककृति सन्दोहे ॥११७॥ तस्य विशुद्धिः तदुपघातिकर्मापगमेन निर्मलीभवनं तां | दुःस्वप्रेर्येषणापारिष्ठापनिकानद्यत्तारगमनागमनसूत्रो देशसमुद्देशा-' जनयतीति । अत्रेदमवश्यमवधेयं यद्-यदि भगवतां वादिवे- दिगतिव्याघात्यपशुकनस्खलनप्रभृतिषु विविधक्रियासु यथा तालशान्तिसूरीणां सामायिकोच्चारात् प्रागीर्यायास्तत्सहचारि- पचादेर्यायाः प्रतिक्रमणं सर्वैरपि शास्त्रानुसारिभिरनुमत - णचतुर्विंशतेश्च कर्त्तव्यता नेष्टाऽभविष्यदभविष्यच्च सामायिको- माचरितं च, तथाऽत्रापि सामायिकोच्चारमहाव्रतोच्चारादन्वेव च्चारादन्वीर्यायास्तत्सहचारिणश्च चतुर्विंशतिस्तवस्य कर्त्तव्य- प्रतिक्रमणमीर्याया अनुमन्तव्यं कर्तव्यं चावश्यं भवतीति तानुमता, तदा 'प्रतिपन्नसामायिकेने 'त्यवक्ष्यत्, नैव 'प्रति चेत् । सत्यम्, प्रतिबन्धैव तावदत्रोपस्थीयते तर्हि भवद्भिरपि पत्तुकामेने 'ति । इत्येवं शास्त्रसिद्धं मतमनुमनुते यो भवेन्ना- | प्रतिलेखनादेववन्दनपौषधोच्चारमहाव्रतोच्चार सामान्यव्रतोच्चारसुहवान् श्राद्धः पूर्व विशुद्धयै फलमयितुमनाः प्राक्तु प्रभृतिषु क्रियासु विविधासु किमितीर्यायाः प्रतिक्रान्तिः सामायिकस्य । कुर्यादय विशुद्धापरकृतिषु यथा प्रागेवानुमन्यते क्रियते कार्यतेऽपि चेति १ । नन्वत्रेर्यायाः पौषधे सद्व्रतेषु लोके पक्वान्नपक्तेरनु नहि भवति प्रतिक्रान्तेः साम्येऽपि पूर्वपश्चात्स्थानभेदस्तदुद्देशभेद कृत क्षालनं भाजनानाम् ||१|| शास्त्राणां वाक्यैर्विदितमिह कृतं इति । ननु कोऽयमुद्देशभेदो विधानेषु विविधेषु ? इति साधनमलं, श्राद्धाः सन्मार्गा विदधत उदारां कृतिमि- पर्यनुयोगे उत्तरमिदमस्माकं यदुत - यासु क्रियासु चित्तमाम् । ईर्यायाः पूर्वं सकलनृपकृतौ यद्वदुदितां, तर्कैस्त- विशुद्धिसमाधिस्थैर्यादि विधित्सितमीर्यया भवति, तास्वादासिद्ध शृणु हि सुमनो मत्प्रकथितम् ||२|| ननु कुस्वप्न - वेवेर्यायाः प्रतिक्रान्तिरभिमन्यते क्रियते कार्यते च । यत्र सामायिके र्यास्थाननिर्णयः ॥११७॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy