SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ निर्णयः आगमो- INI वतां श्रीदेवेन्द्रसूरीणां सामायिकोच्चारात् मागीर्यायाः कृतेः | सामायिकार्थकमिदं वाक्यं न तदतिरिक्तसामायिकविधेः सामायिकेद्धारककृति- | सूचकानि वचांसि आज्ञानुसारीणि दृष्टान्तसिद्धान्येव । प्रत्यायनायालमिति नारेकणीयं । न चावश्यकेषु षट्स्प- I स्थानसन्दोहे ततश्च तेषां तथाभूतानां वचनानामतथाकारे दुर्निवारमेव क्रान्तेषु सामायिककर्षणात् चतुर्विशतिस्तवेन भगवतां Hil मिथ्यात्वं । तत्त्वतस्तद्वचनानामश्रद्धानं श्रीमहानिशीथभगव- जिनानामुत्कीर्तना केनाप्यादृताऽऽवश्यकविधाविति सामायित्यादिसूत्रव्याख्याग्रन्थानामश्रद्धानफलमेवेति । ननु क्षमया- | कोच्चारात्प्राक्क्रियमाणाया ईर्याया अविनाभाविन्येवेयं चतुम्यपराधं श्रीजिनेन्द्रेष्टदेवताव्याख्याकारायभिमतदेवता- विंशतिस्तवेन वक्ष्यमाणोत्कीर्तनेति सुहृदा मुधियाऽवश्यश्रुतदेवीरूपाधिकृतदेवतासमक्षं, परं श्रद्धायाः स्थैर्यार्थ मभ्युपेयमिति पूर्वसूचितगच्छद्वयातिरिक्तगच्छीयः श्रद्धेयतरश्च । पर्यनुयुञ्ज तत्रभवतो भवतो, यदस्ति किश्चित्तादृशं सामा- पुरुषो न कोप्यपरः, किन्तु वादिदेवसरीणामपि नग्नाटीययिकविधिमुद्दिश्य ततः प्रागीर्यायाः प्रतिपादकं व्यतिरिक्त- नग्नतैकान्तदुराग्रहपरकुमुदचन्द्रविजये सरलतरसचेलत्वसिद्धिगच्छीयश्रद्धेयतरपुरुषप्रतिपादितं निश्चलतरं प्रमाणमिति। | प्रदर्शनपरवाक्यपरम्परको वादिवैतालो भगवान् शान्ति आगत्य मार्ग जिज्ञासोत्थप्रश्नकरणं नानुचितमिति त्व- सूरिः । तद्वचन श्रीमदुत्तराध्ययनवृत्तिगतमिदं-“सामायिमप्यायातोऽसि मार्ग, प्रश्नयसि च जिज्ञासया, तत्र व्याकुर्मः- के च प्रतिपत्तकामेन तत्मणेतारः स्तोतव्याः, ते च तत्त्वप्रागेव त्वयाऽवगतमस्ति यदावश्यकतदतिरिक्तसामायिक- तस्तीर्थकृत एवेति तत्सूत्रमाह-चउ० चतुर्विंशतिस्तवेनयोविधौ न विशेषोऽस्ति विशेषविदुषामिति षडावश्यकीय- | एतदवसर्पिणीप्रभवतीर्थकृदुत्कीर्तनात्मकेन दर्शन-सम्यक्त्वं ॥११६॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy