________________
आगमोद्धारककृति
सन्दोहे
॥११५॥
मानश्रीतपोगच्छधुराधौरेयाः । प्रस्तुतश्च विवादस्तपोगच्छखर- सूरयश्च सुविहितसंविग्नगीतार्था निश्चिता इति तद्वचस्य- सामायिकेतरसन्तानीययोरित्यस्मिन् विवादे व्यतिरिक्तगच्छीयप्रामा-- तथाकारोऽभिनिवेशसहकृतमिथ्यात्वोदयवत्ताया एव 'कप्पा- I यास्थान णिकप्रकाण्डपुरुषसूक्तिरेव विश्वसनीयोभयेषां, ततः सैव कप्पे'त्यावश्यकनियुक्त्युक्तलक्षणमिति । ननु द्विविधेष्वाज्ञा
निर्णयः प्रमाणतयाऽत्रोदाहियतामितिचेत् । शृणु, प्रथमं तावदुपाश्र- दृष्टान्तग्राह्यरूपेषु पदार्थेषु यदाऽऽज्ञासिद्धेषु सर्वेष्वपि ये यमागतस्य सामायिकस्य स्याच्चिकीर्षा न वा स्यात्तथापि दृष्टान्तग्राह्यास्ते दृष्टान्तेन दृढीकृत्य पश्चात्तेषां श्रद्धादाातस्येर्यायाः प्रतिक्रमणमावश्यकमिति । तत्र च श्रीभगवती- यागमोल्लेखो दर्शनीयः । अत एव व्याख्याकारैरनुयोगासूत्रोक्तः पुष्कलीदृष्टान्तो यथा श्रद्धालु भिरनुसरणीयस्तथैव वसरे मागेव युक्तयो दर्शिताः। तद्वदत्रापि भगवतां श्रीआवश्यकचूाद्यक्तौढड्ढरश्राद्धश्रीआर्यरक्षिताचार्यदृष्टान्तौ | श्रीदेवेन्द्रसूरीणां वचसः श्रद्धानात् प्राग्युक्तिं प्रति पर्यनुयुश्रीतोसलिपुत्राचार्यवसतिप्रवेशाधिकारगतावनुसन्धेयौ। तथाच जामहे। आज्ञाग्राह्यताऽपि गच्छभेदकालात् प्राक्तनानां 'अरिहंतसमणसेन्जा'स्वित्यादिना विधिमुखेनावश्यकचूा- शासनधुरन्धराणां वचसि यादृशी भवेत्तादृशी गच्छमेदपक्ष
दिश्राद्धदृष्टान्तेन चरितानुवादविधिमुखेनोपाश्रय- पातिनां वचसि नैव निश्चलतरा स्यादिति । सत्यम् , मागतमात्रस्य श्राद्धस्येर्यापतिक्रमणनियमं न कोपि भगव- प्राक्तावत् श्रीमहानिशीथादिसिद्धान्तवचनान्याज्ञाग्राह्यजिनेश्वरोक्ताकलङ्काव्याबाधरसिकः प्रागेवेर्यायाः प्रतिक्रम- | रूपाणि मागीर्यायाः सामायिकस्य सिद्धयर्थ दर्शितानि. णस्यापलापं विपर्यासं वा कर्तुमुत्सहेत । भगवन्तो देवेन्द्र- | दृष्टान्तान्यप्यावश्यकादिगतानि दर्शितान्येव । तथाच भग- IS ॥१५॥