SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ भागमो- पात विमास्त, ताप वस्वास ! न मानस्तथा व्यास पूर्णेति विशेषणमस्ति, तत्किं न विचार्यते ?, यतः पर्वस्वपि | इति । ननु अस्माभिस्तथैव व्याख्यास्यते इति । सत्यम् , परं । पौषधपरिपूर्णपौषधस्य नियमाभावे एव तस्य सार्थकत्वं, अन्यथा- भवतां प्रतिनियतदिवसशब्दस्य पर्वार्थत्वात्तत्रैव चातिथि परामर्शः द्वारककृति- विधपौषधस्य चतुर्दश्यादिषु सम्भवाभावे तु तद्वयर्थमेव संविभागवतम्य विधिरूपत्वाभिसन्धेर्न स उपस्कारो भव्याय सन्दोहे स्यात । किश्च-तेषामाचारनियामकत्वे सूत्राणां श्रमणेभ्य | भवतामिति । किञ्च-भवन्तः पौषधं यावदहोरात्रतयोचर्य आहारादिकमपि चतुर्दश्यादिपर्वस्वेव वितीर्य स्यात् , तदा- | तदनु तत्सम्बन्धं सामायिकमपि यावदहोरात्रावधिकं समुच्चर्य धारत्वेनैव दानस्याप्युक्तेः । चतुर्दश्यायतिरिक्ततिथिषु दीय- | पुरस्तनराव्यन्त्ययामे पुरतोऽविरतिभावापत्तिभीत्या पुनः सामा- IA मानं सुपात्रदानमप्यविधिदानतयोद्धोष्यम् । यिकोंचारं कुर्वन्ति । अत्र यदि प्रतिनियतः शब्दो मर्यादार्थे ननु तत्र भवतां तर्हि का गतिरितिचेत्, समीचीनैव, न गृह्यते पर्वार्थश्च यदि गृह्यते तर्हि सामायिकस्य पुनरुच्चारण यतोऽस्माकं देशतोऽप्याहारादिपौषधानां सम्भवाच्चतुर्दशीगत- पौर्णमास्यादिघूत्तरासु पर्व तिथिषु तावन्मानः पौषधोऽप्युच्चरितुमेव || सर्वपौषधस्य उद्दिष्टपौर्णमास्योर्देशपौषधसद्भावात् , चतुर्दश्या- युक्तः स्यादिति । ननु भवत्कृतेन मौलेन व्याख्यानेनातिथिदिष्वपि कादाचित्कदेशपौषधसद्भावाच तदर्थानीताहारादि अ- सविभागस्यापि प्रतिदिवसकर्तव्यताऽऽपन्ना, पर्वापर्वसु तिथिसंविभागः विधायैव व्यापारयन्ति, नान्यथेत्यस्माभिः सर्वदा श्रमणादिदानस्योक्तेरिति चेत् । सत्यम् , दानस्याशक्यानि तानि व्यवस्थापयितुमिति । 'सोपस्काराणि सूत्रा- | स्माभिः पर्वापर्वसु सदैव कर्त्तव्यता स्वीकृता,परं सामान्यदाना- IN णी तिन्यायेन तु वृत्तिकारव्याख्यातः पारणकदिवसो गृह्यते तिथिसंविभागभेदमजानान एवैवं पूत्कुर्यात्, नत्वितर ॥१७॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy