________________
॥१२॥
नागमो. इति । को हि तयोर्मेद ? इति चेत् , शृणु, अतिथिसंवि- | पौषषभेदश्च तदपि। दानं च प्रत्यहं पर्यापर्वाविशेषेण दीयत । पौषधबारककृति-INI भागवता 'एगभत्तं च भोयण मित्यनगाराचारादेकशो दानस्य एवेति प्रतिदिवसाचरणीयता तयोरिति । किमर्थमेवं न्यास ? विमर्शः सन्दोहे
विधिरूपत्वाच्चैकभक्तमेव कार्य. दत्त्वैव च साधुम्योऽश- | इति चेत्, खरतराणां खण्डनायेत्यवधाने न काचिद्धाधेति। नादि भोक्तव्यं नान्यथा, यच्चाऽऽदत्तं श्रमणैस्तदेव भोक्तव्यं, अनेन वचसा खरतराणां पर्वान्यदिनपोषधाकरणमान्यतोच्छ्वन त्वन्यदिति । तद्व्तव्यतिरिन्तसुपात्रदाने तु नैते नियमा इति। सितुमपि न शक्नुयात् । सामायिकदेशावकाशिकयोस्तु
ननु कथं तद्यतिथिसंविभागोदाहरणेषु कृतपुण्यादिषु तत्पुरुषे विग्रहीतव्यः प्रतिदिवसः शब्दः प्रत्युरसादिवदिति भद्रं l नैवमेकभक्तादिकं दर्शितमिति । दृष्टान्तस्य भूयो धर्मवत्त्वस्या- भवतु, आगमानुसारिभव्यानामितिपौषधपरामर्शः प्यभावात्, एकदेशीयत्वाच्च नैष दृष्टान्तदोषः, सुपात्रदानतत्फः | लयोरेव तत्रोपक्रमादिति । दानाद्यपेक्षयाऽन्त्यशिक्षाव्रतद्वय- पौषधविमर्शः (२९) माश्रित्य श्रीहेमचन्द्रमूरिभिः 'सामायिकादीनि चत्वारि नवावश्यकपश्चाशकवृत्त्यादौ प्रतिपादितमभियुक्तैर्यदुत- M शिक्षावतानि प्रतिदिवसाचरणीयानि' इति तृतीयप्रकाशस्यादौ 'सामायिकदेशावकाशिके प्रतिदिवसानुष्ठेये पौधोपवासास्पष्टमुक्तमिति । ननु अन्त्यशिक्षाबतद्वये कथं तद्गमनीय- तिथिसंविभागौ तु प्रतिनियतदिवसानुप्ठेयो न प्रतिदिवसामितिचेन् , मर्यादा र्थे अन्त्यद्वये धीप्सायामव्ययीभावमादाय, चरणीयो' । एवमेव नवपदप्रकरणश्रावकप्रज्ञप्ति-योगशास्त्र- JI यती विकृत्याचाम्लादि प्रतिदिनं दिवसनयत्येनैव क्रियते, प्रभृतिशास्त्रवृत्तिष्वपि स्पष्टमेवोपपादितं पौषधोपवासातिथिसं
IPI ॥१७॥