________________
तात्विकविमर्शः
य
| स्ते सदा, न चैवं समग्रात्मप्रदेशनैर्मल्यजन्यस्य केवलस्या- | त्तये तदिति वधादयोऽतिचाराः, न च पाकादयोऽपि
संख्यभागोद्घाटितता सदा स्यादिति, उ०-प्रदेशापेक्षयाऽसं- अतिचाराः स्युरेव, स्थावरवधवर्जनस्यापतिज्ञानात त्रसआगमो.
ख्यातभागत्वे कैवल्यापेक्षयाऽनन्तभागत्वात अनन्तानामाव- | विषयत्वाद्धादीनां, किश्च-निरर्थकाः पाकादयाऽपि वज्या द्वारककृति-IN रककर्माणूनां क्षयात् आनन्त्यं केवलस्य सूपपादम् ॥ एवोपासकानामिति ॥
(८५) लोकानुभावजनितो नियम एव यदत-संसा- (८७) नगरेभ्य उत्तरपूर्वस्यां जिनानां समवसरणानि सन्दोहे
रात पण्मास्यावश्यं सिद्धयत्येकः, एवं चासंख्यगुणा एव ततः पूर्वस्या उत्तरस्याश्च स्यादेव पूज्यता, द्वाभ्यां द्वाराभ्यां ॥२३॥
कालात सिद्धाः सिद्धाश्च निश्चितमनन्तभागः सिद्धानां व्य- ताभ्यां निर्गमनस्यानुकूल्यात्, अत एव 'जाए जिणादवहारराशिगताश्च जीवाश्वानन्तशः प्रत्येकं पृथ्व्यादिष्वसंख्य- | ओ वेत्यादि । स्थानेषु पूर्व भ्रान्ता एव, ततश्च नानन्ता व्यवहारिणः (८८) श्रुतं मतिपूर्व, जिने वाग्योगो न तु श्रुतं श्रोत्रेण किन्त्वसंख्येयाः, एवं च सर्वे निगोदा अव्यवहारिणः, श्रूयते शब्द इति गणिनि मतिपूर्वकता श्रुतस्य, अन्येषामपि अत एवानादिवनस्पतिरिति निगोदानां नामान्तरं अनि- प्रागनग्रहादिसद्भावः, प्रतीतिस्तु प्रामाणिकपुरुषवक्तृतार्गतसूक्ष्मवनानां तन्नामत्वे न विरोधः ।।
ज्ञानात, एवं चान्येषां शास्त्रोच्चारो मतय एवेति । अक्षरादि(८६) यद्यपि संकल्पादिना प्रसानां वधस्य वर्जनमि- श्रुतस्य मत्यनर्थान्तरत्वापत्तावपि नाङगादिज्ञाने सेति ॥ त्येवाणवतं. परं सर्वथा वधवर्जनरूपस्य महाव्रतस्य प्रतिप- (८९) यद्यपि शास्त्रेष्वगाहनाशब्देन यावदवस्थानाधार
॥२३॥