________________
आगमोद्धारककृति
सन्दोहे
॥२२॥
(८१) अव्यवहारराशिरेवानाद्यनन्तस्थितिकः इत्यपि चिन्त्यम् ॥
भावान्न जीवापेक्षव्यवहारिकत्वं तत्त प्रत्येकेषु पृथिव्या- | भोजनदानं नेष्टं कार्तिकेन अंबडाय च मुलसया, सूत्रेऽपि दिष्वेव, एवं अनन्तकालीनव्यवहारिकाणां सर्वेषु नारका - निषिद्धमेवान्ययूथिकेभ्योऽशनादिदानं प्रागालपनादि च ॥ दिष्वनन्तश उत्पादे न क्षतिः, अन्यथा सिद्धानन्तगुणानां (८३) यद्यप्येकीयव्याख्यापक्षे 'सव्वेऽवि ये 'ति गाथया. बादराणां तथाभावासंभवा बाधेतेति ॥ अप्रत्याख्यानाद्युदये सम्यक्त्वादीनां सातिचारता ख्याप्यते परं क्षायिक सम्यक्त्वस्यैकान्तशुद्धता सर्वसंमता, अप्रत्यानोदयस्तु तद्वतामप्यस्त्येव ततोऽनन्तानुबन्ध्याद्युदयत एव सम्यक्त्वेष्वतिचारणां युज्यमानता, एवं च देशसर्वविरत्योद्वितीयतृतीययोरुदयत एव सातिचारत्वं स्यात्, 'सव्वेऽविये' त्यादि तु वीतरागचारित्रापेक्षया स्यात्, अतिचार इह पातः मूलच्छेयता तु प्रस्थानभंगः, भवक्षयादेवत्वे अद्धाक्षयादेशविरत्यादिषु च तद्भावात्, एवं च संज्वलनानां देशघातितेति ||
(८२) ननु किमिति पावस्थादीनां कारणमन्तरा निषिध्यते वन्दनादि, प्रमादस्थानानामुवबृंहणप्रसंगादिति, सुतरां तत् मिथ्यादृशामनुष्ठानस्यानुमोदने, न च वाच्यं सूत्रे मुग्धपर्षदि तन्निषिद्धमिति, तद्धि तीव्रविपाकहेतुतया नत्वन्यत्र करणानुज्ञापेक्षया सम्यक्त्वदूषणं तु मुग्धेतरपर्षदोरपि स्यादेव कारणिकं तु प्रज्ञापनीयतामेति, आलम्बने राजादीनां मिथ्यादृशामपि तद्विधानात् किञ्च निषिद्धमेव वृन्दने मरीचेर्भावितीर्थकृतो भरतेन पारिव्रज्यं गेरिकाय
नान्य
(८४) आत्मप्रदेशानामेजनादिनिमित्तः कर्मबन्धः, एजनादि तु नाष्टानां रुचकप्रदेशानां, अत एव निर्मला
तात्त्विकविमर्श:
॥२२॥