SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ तात्त्विकविमर्शः ॥२३॥ A स्पर्शादिभेदेना-क्षरान्यादिश्रुतं पुनः। अनुगाम्यादिमवधि मृज्वा-| (७८) नमस्कारसहितादिषु 'उग्गए सूरे' इति पूर्वा- आगमो. दिमनःपर्ययम् ॥१॥ सर्वद्रव्यक्षेत्रकाल-भावगं वेत्त्वलं पुनः। भिक्तादौ सूरे उग्गए' इति च विधानं विचारसारे द्धारककृति येनाख्यातं नमस्तस्मै, जिनेशाय परात्मने ॥१॥ प्रमाणेन पञ्चाशकप्रवचनसारोद्धारादिषु च, आये सूर्योद्गमादारभ्ये- | सन्दोहे पदार्थानां, बोधस्तज्ज्ञानमेव यत् । आत्मनो रूपमेवैतत्, त्यर्थः, अन्यत्र ऊर्ध्व गते सूर्य इत्यर्थः, तथा च, पूर्वार्द्धादीनां तत्पूज्यं पञ्चधा पुनः ॥१॥ सूर्योदयादर्वागनवधृतावपि न क्षतिः स्पष्टं चेदं श्राद्धविधौ॥ (७४) केवलिनि शेषज्ञानानामुपयोगाभावः, शक्तितः स्युः॥ (७९) श्रीयोगशास्त्राद्यपेक्षया यथाभद्रकाणामेव मिथ्या (७५) चक्षुः श्रोत्राणांद्वयस्य सहोपयोगो यथा विशिष्टः | दृशां मिथ्यात्वगुणस्थानकं स्यात्, तथा च नाभव्यानां तत तथा केवलयोरुपयोगे ॥ । ततश्च तादृशां पञ्चविधमिथ्यात्वभावो न विरुद्ध अविरुद्ध(७६) नहि यथा ज्ञानदर्शनचतुष्टययोः शक्त्युपयो- मुखादिप्रतिपत्तिमपेक्ष्य तत्त्वे न पंचविधमिथ्यात्वभावः, मोक्षगकालौ भिन्नौ तथा केवलज्ञानदर्शनयोः, न च तदुपयोगौ श्रद्धानमंतरातहेतुकादीनां श्रद्धानप्रसङ्गस्यैवाभावात्, आसादिसान्तो॥ चारमपेक्ष्य तु श्रावककुलजस्याप्यभव्यस्येव नासंभव(७७) 'नाणंमि दंसणंमि' इत्यत्र पूर्वार्ध छद्मस्थावस्था- स्तेषामिति॥ ज्ञापनपरं पराध ; केवल्यवस्थापरं, न: [सिद्धावस्थापर (८०) वादरनिगोदानामिदं शरीरमिति व्यवहारायुगपदुपयोगाच नोपयोगद्वयं, नात्र समयशब्दः ॥ व्यवहारित्वेऽपि, साधारणत्वादयं जीव इति व्यवहारा ॥२१॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy