SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ॥२०॥ IN भाष्यकारेणैवाख्यातं यदुतोद्देशमात्रमिदमुच्यते इति वाच्यं, | एकतरेणेतराभावेनेति तरणत्ययः ॥ आगमो या तात्त्विकप्रतिज्ञापेक्षया निर्देशरूपस्य शास्त्रक्रमापेक्षयोद्देशवाक्यत्वे . (७१) यद्यपि कर्मपारतन्त्र्यादात्मगुणानाबाधत्वाभावाच । द्वारककृति विरोधाभावात् अन्यथा तु सम्यग्दर्शनज्ञानचारित्रैर्मोक्ष | भवस्य हेयता तथापि कर्मतत्फलरूपक्लेशहेयत्वमादौ सम्य- विमर्शः सन्दोहे इत्येव सुवचः। संवरनिर्जरे करणे सम्यग्दर्शनादीनि त्वभिव्यं- क्त्वोत्पादकाल एव भावादाह-जन्मनीत्यादि ॥ ग्यानीति युक्तं प्रथमागर्भ सूत्र, क्षायोपशमिकान्येव सम्यग्द- (७२) श्रुतस्कन्धसमुदायो हि कल्पनीयो न च संग्र र्शनादीनि तेषां क्षायिकाणां हेतुः, क्षायिकाणि च तानि | हीत इति न चूर्णौ तन्मतं किञ्च-अनेकश्रुतस्कन्धरूपे आचाIn सर्वथा बन्धाभावनिर्जराद्वारा मोक्षसाधकानीति त्रयाणां | रादौ न श्रुतस्कन्धस्य व्याप्यता तन्नानादिष्टत्वं श्रुतस्क साधनत्वं, यद्यप्यापशमिके अपि सम्यक्त्वचारित्रे नाम- | न्धस्य, किञ्चनात्र श्रुतस्कन्धता पारिभाषिकी स्थानाङ्गाव्यानां, परं न ते परम्परानुसन्धानकारिणी अवश्यंपातमा- | दिवत्, तत एव नात्र श्रुतस्कन्धस्योद्देशादि अनादिष्टस्या| वात् , कर्मतनुताजन्ये तु ते अपि, व्यवहारेण विशक- | विभक्तत्वार्थे दशवकालिकरूपः श्रुतस्कन्धोऽनादिष्टः लितानामप्येषां मोक्षसाधनेऽपि निश्चयेन चारित्रिणामेव | अध्ययनान्यादिष्टानि विभागरूपत्वात्, नाम्ना सिद्धं श्रुतज्ञानदर्शनयोरभ्युपगमात् एकतराभावेऽप्यसाधनानीति, | स्कन्धत्वस्यासिद्धं चारित्या नतिचारुतेति ॥ | प्राचां मतेन सम्यग्दर्शनज्ञाने चरणं चेति विभागात, (७३) आत्मस्वभावतो ज्ञानं यथा प्राप्तिनिरूपितं ॥२०॥ A. नव्यानां तु सम्यग्दर्शनं ज्ञानचारित्रे चेति विभागात् । क्षायिकादिभिदोपेतं नरस्तस्मै जिनेशिने ॥१॥ मतिः
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy