SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ भागमा खारककृति सन्दोहे ॥१९॥ रूपकार्यस्य स्वरूपं तदिष्टतार्थमाख्यायैव तत्कारणानामा- | प्रवक्ष्यामीति प्रतिज्ञानान्नायं बाधको विकल्पः, किञ्च-मार्गदेशनेनैव जिनेश्वराणामुत्तमोत्तमत्वमिति न विस्मार्य, गुणा आत्मस्थाः तदाविर्भावादिहेतुक एव जिनेश्वराणामुपदेश इति । मोक्षस्वरूपकथनेष्टता बुद्धिरुत्पाद्या श्रोतॄणां परं सा वक्तृणां प्रामाण्यग्रहादेव, तच्चेद् गृहीतं तद्वचनेनैवेष्टतासिद्धिः अतथोपदेशस्य तद्वयाघातकत्वात्, मार्गोपदेशेनसाधनोपदेशः अशक्यानुष्ठानतानिरासश्चैवम् ॥ ख्यानमुचिंतं स्यात्, परं मोक्षप्रापणात्मकानुग्रहबुद्धयैव धर्म ब्रुवत ऐकान्तिकधर्मलाभात् मोक्षहेतुतया सम्यक्त्वादीनामुक्तिः, अन्यत्र दुःखादिषु ज्ञानेच्छादिविरहेऽपि स्युरेव पापादिभ्यो दुःखादिकाः परमत्र न सम्यग्दर्शनादयो विनामयत्नेन जन्यन्ते इत्यत्र ज्ञानादिपूर्वकमेव सम्यक्त्वादि तच्च मोक्षर्थित्वाविनाभावि, एवं च संवेग निर्वेदौ लक्षणेषु सम्यक्त्वस्येति, यद्यपि सम्यग्दर्शनज्ञानचारित्रैर्मोक्ष इत्येतावत्युक्ते त्रयाणां मोक्षकरणता शास्त्रानुपूर्वी स्यात्, किञ्च - एवं निर्दिष्टे त्रयाणामेषां करणत्वं ख्यापितं भवेत्, तथा च बादरत्वादीनां हेतूनामनुपादाने क्षतिर्न स्यादिति परमभेदनिदशोऽयं मोक्षस्याप्येतत्त्रयात्मताख्यापनार्थः, वक्ष्यति च ' अन्यत्र केवलज्ञानदर्शनसम्यक्त्वसिद्धत्वेभ्य' इति, किञ्च बाधतेऽयं विकल्पः स्वोपज्ञभाष्यमनङ्गीकुर्वतां परेषां तु मोक्षमार्ग ( ७० ) वेदान्तादयो मतानीति नैयायिकादयो दर्शनानीति च नाम्ना स्वं स्वं पन्थानमाख्यान्ति, जैनास्तु स्वमाम्नायं मार्गतयाऽऽख्यान्ति, अत एव 'मग्गदयाण'मिति निर्विशेषणं स्तवपदोक्तेः सङ्गतिः, एवं जैनानामेवाम्नायस्य मार्गतया प्रसिद्धेः, जैनदर्शनस्य सूत्रं चिकीर्षवोऽपि श्रीउमास्वातिवाचकपादाः मोक्षमार्ग प्रवक्ष्यामीति उद्दिश्य 'सम्यगित्यादिनाऽऽदिसूत्रेण तं निर्दिदिक्षुः, न च ताविक विमर्शः 112811
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy