________________
भागमो
तात्त्विक
द्वारककृतिसन्दोहे
HI
॥१८॥
नन्तरं क्रमेण बन्धाभावनिर्जराभ्यामेव मोक्षगमनमिति सम्य- | च जीवस्य साधकं लक्षणं मतिश्रुतज्ञानयुगमेव, तत्र च यद्यपि SI गित्यादि. एवं षटपुरुषीक्रमोक्तिः समयोजनेति, केषा- यावज्ज्ञानस्यास्त्येव स्वपरप्रकाशकता परं सा विषयमकाश्चिद्भवान्तरेऽपि मोक्षभावात, तत्रापि तत्कारणानि त्वेता- | शवेद्या नान्यथा, पश्यति रूपं चेत् निश्चिनोति दृष्ट्र
विमर्शः न्येव, एवं च नेहभवे मोक्षस्यानुपलम्भेऽपि आश्वासन- चक्षुः, एवं शेषेष्वपि विषयेषु, एवमेव शब्दांस्तदर्थाश्च यदाभङ्गः, पठ्यते च दर्शनाचाराधकानामष्टभवादिभिर्मोक्ष- वैति तदा श्रुतं मे जातमस्ति वा, अतःकारणात् इन्द्रियाप्राप्तिः 'जन्मभिरष्टत्येकै रित्यादिवचनात्॥ निन्द्रियनिमित्तं मतिज्ञानं तत्पूर्वकं च श्रुतमिति ज्ञापितेऽपि
(६८) ननूक्तमुपयोगो लक्षणं जीवस्य च ज्ञानदर्श- | ज्ञापनीयं कस्येन्द्रियस्य को विषयः? इत्याह-पञ्चे इत्यादिनान्यतर इति, दर्शनानि चानाकाराणि ततोऽस्पष्टांनीति सूत्रचतुष्टयं, स्पर्शनेत्यादि स्पर्शेत्यादि श्रुतमित्यादि च, के ज्ञानविषयरूपविशेषपदार्थबोधस्यान्यथानुपपत्त्याऽवसेयानि, जीवाः केनेन्द्रियेण ज्ञात्वा विषयानात्मानं निश्चिन्वन्ति, परं च साकारकोपयोगाष्टके मत्याद्यज्ञानत्रयं विपरीतमत्या- | अपरेऽपि जीवाः केषां केषां जीवानां केषु केषु विषयेसु दित्रयरूपमिति ज्ञानपञ्चकमेव जीवं लक्षयितुमलं, तत्राव- हानादाने दृष्ट्वा जीवत्ववत्त्वं निश्चिन्वन्तीत्याह-वाय्वेत्यादि। ध्यादित्रयरूपं पारमार्थिकं त्वतिशयिनामेव भवतीति तद्वारा (६९) ननु कारणाधीनत्वात्कार्यजन्मनः सम्यक्त्वादि
लक्ष्यस्य जीवस्य साधनं कुत्रचित्क्वचित्कदाचित्कथ- | मोक्षकारणोपदेशोऽत्रेति सत्यम् , परं प्रेक्षापूर्वकारिणः कार्य1. ञ्चिदेव, ततः पारिशेष्यात सर्वस्मिन्सर्वत्र सर्वदा सर्वावस्थासु स्येष्टतामवगम्यैव तत्कारणेषु प्रवर्त्तन्ते नान्यथेति मोक्ष
॥१८॥