________________
आगमो
द्वारककृति
सन्दोहे
116211
स्थानिनः सहाता दीर्घता द्वयोरेको दीर्घ इति ।। (६५) भाषा व्याकरणं च द्वेऽपि महापुरुषसाधिते प्रमाणे स्तः, संक्षेपव्यामोहनिवृत्त्याद्यर्थ त्वारम्भः, भाषायाः प्रत्नतरत्वं तत्सिद्धय एवं च तत्तद्वयाकरणारम्भः, एवं च व्याकरणसूत्रेषु असिद्धोक्तिः स्वाश्रयादिदोषाणामवकाशः ।।
तत्रापि
(६६) सौकर्यार्थ प्रसिद्धया ‘अवर्णस्येवर्णादी' त्यादिषु वर्णेन व्यवहारः, एदादिषु तकारः, इत् स्पष्टत्वार्थः, स्वरे तकारः व्यञ्जने कारश्च प्रयुज्यते, एकाकी वा समुदायोऽपि सूत्रे एवं, वृत्तौ तु वर्णमात्रात्कारः, स्वरेभ्यो वर्णशब्दः भेदग्राहको नतु व्यञ्जनेभ्यः ॥
तंत्र पुरुषाकारस्य दैवेन बाधः, सम्यग्दर्शने तु पौरुषेण दैव स्य बाधेति मोक्षमार्गतात्र. किञ्च - अर्वाक् सम्यग्दर्शनतद्धेतुकापूर्वकरणान्न मलाल्पताऽऽभोगकृता अकामनिर्जरैव तत्र, सम्यक्त्वात्परतस्तु सकामेति योग्या मार्गताऽत्र, किञ्च-अधिककोनसप्ततिसागरकोटीकोटिस्थितेः क्षय एव गुणाविर्भावः पुनस्तद्बन्धाभावश्चेति मार्गत्वमत्र, कर्माष्टकक्षयो हि मोक्षः, तत्र चत्वारि ह्यघातीनीति भवेोपग्राहीणि तानि च समुद्घातेनायोगिश्रेण्या च क्षीयन्ते, घातिषु च चतुर्षु मोहक्षय एव त्रीणि ज्ञानादिघ्नानि श्रीयन्ते, तथा च मोह एव क्षेयो मुमुक्षुभिरिति योग्यमुक्तं 'सम्यगित्यादि, तथा च मोहक्षयमत्यलत्वेन त्रयाणां ग्रहणं, तथा च मोहक्षयं त्रयाणामेषामुपयोगान्नाप्रमत्ते येोगेऽपि त्रयाणामेषां मोक्षप्राप्तिप्रसंगः, नहि दाहकोऽप्यग्निः समस्तं दायं दहत्यायेन्धकत्वे मार्गाभिमुखमार्गपतितापुनर्बन्धकत्वादिषु, परं सवर्त्र | क्षणे, नैव चैवं नाग्निर्न दाहक इति, यद्वा सम्यग्दृष्टिगुणस्थाना
(६७) यद्यपि प्रतिपुद्गलावर्त्त मलस्याल्पाल्पत्वतोऽस्त्येव मोक्षमार्गत्वं विशेषतश्चरमावर्त्ते शुक्लपाक्षिकत्वे सकृद्ध
ताविक
विमर्श:
॥१७॥