________________
॥१६॥
IK विनयविजयोपाध्यायाः 'लोगानुभागजणियं' जोइसच- | अद्धा समयरूपश्चेति वर्तनादिलक्षणः समयः सर्वत्र लोके, ISI आगमो
तात्त्विककति ज्योतिष्करण्डके पृथक् पृथक् वाहकाः मुरास्त- परं भिन्नरूपः परस्परं, तेन सर्वत्र कालाणव इति योगशास्त्रे, kil द्धारककृति
त स्येति सर्वत्र सूर्याचंद्रमसामुदयो धर्मादिति योगशास्त्रे वस्तुतस्तु प्रतिद्रव्यगुणपर्यायं कालाणुः प्रदेशोऽपि पृथक् पृथग् विमर्शः सन्दोहे । शुद्धपदवाच्यत्वेनास्तित्वं नतु षष्ठं द्रव्यम्, ॥ भावात्, अवगाहापेक्षया प्रतिप्रदेशमिति, अस्ति चैकस्मिन्नप्या- 2
___ (६१) 'किमिद कालेत्ति पवुच्चती'ति पृथग्द्रव्यत्वाभा- काशप्रदेशे भिन्नानामणूनामवकाशः, न कोपि लोकाकाशवोऽपि व्यवहार्यत्वं तेनैव . च षड्द्रव्याणीति ॥ | प्रदेशः कालाणुशून्य इति तत्त्वं, कालाणवश्चेत् किं नाने___ (६२) गुणपर्यायवद्रव्यमिति लक्षणमपेक्ष्य कालश्चेत्येके | कद्रव्यतेति चेत् अन्वयित्वाभावात्, कथं न गुणपर्यायइति द्रव्याणि जीवाश्चेति च सूत्र, तेन वर्त्तनेत्यादि सोऽनन्ते । वत्त्वं उदिष्टानां तत्, न चाभिमतं भाष्यकृतां कालस्य द्रव्यत्वं, त्यादि च स्वमते न, ततश्चानन्तसमय इत्यत्र समयग्रहणं, | आद्यसूत्रेऽद्धासमयप्रतिषेधार्थमिति उपग्राहकः कालस्योपतथा च समय एव काल इति सूत्रकृन्मतं, न च समयस्य | कार इति चोक्तः॥ गुणपर्यायाः पर्यायरूपः स एवमपि ततः, यद्वा सार्धद्वय- (६३) परस्परविरोधिभेदसमुदाये विकल्पशब्दस्य द्वीपवर्तिकालापेक्षया कालश्चेत्येके इति, एवं चोत्पलपत्र- प्रयोगः परस्परभिन्नत्वमात्रे तु भेदशब्दस्येति ज्ञायते ॥ दृष्टान्तेन विभागज्ञाप्यः समयः सर्वत्र, आवलिकादिस्त- (६४) 'तवर्गस्य श्रवर्गष्टवर्गाभ्यां योगे' इत्यत्र योग'द्गुणजन्यः सार्धद्वयद्वीपे, अत एव सूर्यादिगतिव्यंग्यः- | शब्दोक्तेरत्र द्वयोर्मीलनेनेति भावार्थः शसोऽतेत्यत्रापि