________________
'यथोक्ते'ति, यद्यपि देवनारकाणामानुगामिकावस्थितोऽ- | वरणक्षयोपशमक्षयलक्ष्याणीति न मतिश्रुतवत्तल्लक्षणानि. वधिस्तथापि नियत इति तद्विकल्प इति ।।
उक्तानीति, तानि हि कार्यलक्ष्याणि न साधनलक्ष्याणीति, आगमो- IN (५५) अङ्गोपाङ्गनानात्वं तथा. 'अगोपाङगश' | किमिति प्रश्ने द्विविधोऽवधिरिति युक्तमुत्तरं, न चावधेरपि
तात्त्विकद्धारककृति-N इत्युक्तेःप्राक्तनान्येवोपाङ्गानि ॥
नारकदेवभवौ निमित्तमिति तत्सहचारिता हि तत्रेति, सन्दोहे
विमर्शः (५६) गणधराप्तमणीतत्वेन श्रुतस्य विशुद्धतरता, तथा व्यवहारेण तन्निमित्तता, नारकभवे आयुस्थितिवृद्धौ
चन तत्र शंकादीनामवकाश इति, एवं च मतिज्ञानं परीक्ष्य तद्वद्यदर्शनात्, देवेष्वपि निकायकल्पानुसारेण तद्वृद्धः, ॥१५॥
प्रमाणयितव्यं श्रुतं त्वाप्तस्य निर्दोषतयैवेति ॥ सहकारिणो मुख्यत्वाद्भवप्रत्ययता ॥
(५७) पारिणामिकमिति, नद्याप्तविवक्षा भाषा विसर्गो | (५९) यद्यपि श्रुतस्य मतिपूर्वकत्वानसमानविषयवा हेतुरित्यर्थः, तथा च श्रुते द्रव्यभावभेदावतारस्तथा न त्वमपि न स्यात् महाविषयत्वं तु दुरापास्तमेव, परं मताविति ॥
श्रुतिविषयागतशब्दापेक्षयाऽर्थस्यानन्त्यावगमात् योग्यैव महा__ (५८) मतिश्रुतज्ञानावरणीयक्षयोपशमो हि इन्द्रियानिन्द्रि- विषयता, अत एव 'सव्वगयं सम्मत्त'मित्यपि मुवचं, यविषयग्रहणशक्तिगम्यो मतिश्रुतावरणसद्भावोऽपि तच्छ- अत एव चतुर्दशपूर्विणामापि षट्स्थानगतता श्रुतकेवलिनां क्त्यभावगम्यः, अत एव परोक्षे ते, अवध्यादीनि तु केवलिनां तुल्या प्ररूपणेति ॥ नैवमिति तानि प्रत्यक्षाणीति, तथा चावध्यादीनि तत्तदा- (६०) 'लोकानुभावतो ज्योति,-श्चक्रं भ्रमति सर्वदेति
II ॥१५॥