SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ तात्विकविमर्शः ॥२४॥ INI भूता आकाशप्रदेशा गृह्यन्ते, तत एव परमाणूनामेक | न क्षतिः॥ आगमो | आकाशप्रदेशोऽवगाहे प्राप्यते इति कथ्यते, परं कर्मक्षय- (९०) दीर्घकालिकी न स्तोका ओघादिसंज्ञावत्, न च | द्धारककृति सिद्धाधिकारे अवगाहनाशब्देनोच्चत्वमात्रमभिप्रायविषयीकृतं, मोहोदयजतया आहारादिसंज्ञावदशोभना किंतु (विशिष्ट) सन्दोहे तत एव च 'ओगाहणाइ सिद्धा भवत्तिभागेण हुंति मनोज्ञज्ञानावरणक्षयोपशमजन्या, अत एवैकेन्द्रियादीनामसं परिहीणे तिवाक्यं साधिकत्रिशतत्रयस्त्रिंशद्धनुरादिरूपमवगाह- शित्वे विशिष्टमनोलब्धिविकलत्वं हेतुः, हेतुवाददृष्टिवादयोनामानं च सङ्गच्छते ‘से नदीहे' इत्याधुक्तिस्तु सत्याम- दिशब्दोक्तेः प्रकरणनिरूपणापेक्षिण्यावुभे, न दीर्घका| प्यवगाहनायां केवलात्मरूपत्वात् पुद्गलस्कन्धोपादानज- लिकीवत् व्यापिन्यौ, तेन संज्ञिपञ्चेन्द्रियपदादौ न संज्ञाया न्यदीर्घत्वादिव्यवहारनिषेधविषयैवेति. एवमेव 'संठाणम-विशेषणं, न चात्र धूमो वह तुरित्यादिष्विव गमकार्थः णित्थंथ'मिति वाक्येन निषेधोऽपि पुद्गलस्कन्धोपादानजन्य- किन्तु धूमस्य वहिर्हेतुरित्यादिष्वेव कारणार्थः यद्यपि जीवविषयकसंस्थानषट्कनिषेधपरं, यद्यपि नारकसुरैकेन्द्रि- द्वीन्द्रियादीनां शोभना महती च संज्ञा तथापि दीर्घकालKi याणां संहननाभावोऽस्ति परं कस्यचनापि · संसारिणः चिन्तनपरा न सेति नैषां दीर्घकालिकी, यद्यपि छद्मस्थो कर्मोदयजसंस्थानस्य नास्त्येवाभावः परं तत् सिद्धानां तु पयोगस्यासंख्यसामयिकत्वादीर्घकालिकी स्यात् तेषां परं नैवेति अनित्थंस्थसंस्थानता तेषां, एवं च 'उत्ताणओ' | दीर्घकालेतिविशेषणात् चिन्तनातिरिक्तातीतानागतकालइत्यादिनाऽरूपावगाहनावत् अरूपसंस्थानप्रतिपादनेऽपि विषयेति, तेन सुदीर्घकालमपीति वृत्तिकाराः, विशुद्धिक्रमोल्लं kil ॥२४॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy