________________
आगमो. द्वारककृतिसन्दोहे
प्रभा
॥२१५॥
मिति । 'नमो सिद्धाण'। सकलकर्मक्षयेणानन्तज्ञानदर्शनसुख- | गुणवद्भयः आगमार्थदेशकेभ्यो जिनानुकारिभ्यः शासनधा- पर्युषणावीर्यमयेभ्य सिद्धेभ्यो नमोऽस्तु । कर्मान्तरेण जन्माभावात् रकेभ्य आचार्येभ्यो नमः । जिनेश्वरप्रतिष्ठितमपि तीर्थमासाधनन्तस्थितिमन्तस्ते। वैषयिकसुखस्य दुःखप्रतीकाररूप- | चार्यैरेव यावच्छासनं. नीयते दिश्यते प्रवर्त्यते वय॑ते त्वाद् आत्मस्वरूपबाधनेन पुगलरतिकारकत्वात् कटुकविपा- | उज्ज्वाल्यते. तृतीयभवे चावश्यं मोक्षगामिन इति कथं । कात् अशुभसंस्काराच न तत्र भावः । आत्मसुखं तु अनन्त- न नम्याः। सूत्रग्रहणादन्वेवार्थग्रहणं, तच्चोपाध्यायेभ्यः क्वमव्याबाधमस्त्येव । भविष्यत्कालवजीवानन्त्यात् सकलकाले- चिञ्चाचार्यपदादुपाध्यायपदं, समाधिकाराश्च प्रवाजनादिषु नाप्येकानगोदस्यासङ्ख्यमागस्याप्यमोचनात् न जीवानां | उपाध्याया आचारित्याह-'नमो उवज्झायाणं'। द्वादशाङ्गीभव्यानां व्यवच्छेदशङ्का । शासनाधिपं जिनं विनाऽन्ये स्वाध्यायादिपञ्चविंशतिगुणयुतेभ्यः सूत्रदेशकेभ्य उपाध्याजिनाः सकलाश्च सिद्धा गुणसंदोहवत्तया साक्षादुपकाराभा- येभ्यो नमः । न चोपाधिकार्यन्तरा शासनप्रवृत्तिरित्यवश्य वेपि पूज्या एव, गुणानामेव पूज्यत्वात् । एष च हेतुरपि ते नमनीयाः। अहंदाधुपदेशेन भव्यानां मोक्षमार्गप्रवृत्ती वक्तव्यः । अर्हत्सिद्धानां ज्ञानं पदं चाचार्योपदेशात् विशेषेण, | साहाय्यकमन्तरा नेष्टसिद्धिः, सामय्या एव कार्यजनकत्वात् , यत. सिद्धानां वाचोऽभावात् अर्हतां चात्मश्लाशप्रसक्तैन | साधवश्वोपदेशशिक्षणनोदनादिवैयावृत्यनिर्यामणादिभिर्बहूपस्वमहिमाख्यानं,बीजबुद्धिभिर्गणधरैर्जिनसाक्ष्येण कथनाच कारिणः इति सेनेवोपयोगिन इति प्रणमनीया इत्याह-नमो नानृतत्वशकेत्याह'नमो आयरियाणं'। प्रतिरूपादिषत्रिंशद्- | लोए सव्वसाहूणं'। विहाय गृहवासपाशं मोक्षसाधनपरा STREEn