________________
॥२१६॥
आगमो- मोक्षप्रवृत्तानां साहाय्यकर्तारः साधवस्तेभ्यो नमः । भवतया पापस्येति प्रणाशन इत्युक्तं । अनिष्टनाशहेतुतामुक्त्वा वा पर्युषणाद्धारककृति- अर्हदादीनां समानगुणत्वात् जात्यैव सर्वार्हदादीनां इष्टहेतुतादर्शनायाह-'मंगलाणं च सव्वेसिं पढमं हवइ मंग- INप्रभा सन्दोहे
THI ग्रहणं, अत्र तु तारतम्यभावात् सवेंति विशेषणं । लति, सर्वमङ्गलानामाद्यत्वादेव समग्रे सूत्रारम्भादावेतस्यो। अहंदादीनां नियतक्षेत्रवर्तित्वात् साधूनां मेरुरुचकादिष्वपि चारणसिद्धिः । चतुर्दशपूर्विणामप्यन्त्याराधना एतदधीनैवेति M गमनात् लोक इति प्रोक्तं । जैने धर्मे हि मुख्यं साध्यं तेषामप्येष एव सारः । दध्यानयननोदनया दधिभाजना
मोक्ष इति तस्य देशकाः, तं प्राप्ताः, तद्विवेचकास्तत्सूत्र- नयनोदनावच्चैतस्य पाठादर्हदादितन्मार्गश्रद्धानभावात् स्यादेव | शिक्षकाः, साहाय्यकारिणश्च नमस्कृता । यो हि यं साध- मोक्षान्तं फलं। ज्ञातं चात्र राजसिंहः सिद्धावटे यथा प्राप्ताः,
यति स तत्साधनान्यादत्ते एव, तत् जैनानामवश्यमेते. सुव्रता वृष्टितः स्थिताः । गुहास्थिताद् विनेयात्तु, दमसारान् पञ्च नमस्कार्याः । श्रवणादिना यद्यपि तज्ज्ञानस्योद्भवः महात्मनः ॥१॥ पुलिन्द्रमिथुनं भद्रं पपाठाशठमानसम् । नमस्यात् , परं तद्गुणावाप्तिस्तु भक्त्यादिना तन्मयतायामे- स्कारं स्मरन्मृत्वा, जातो ना मणिमन्दिरे ॥२॥ राज्ञो राजवेति भक्त्याद्यपि मुमुक्षूणामवश्यं कार्यमेवैषां । फलोद्देशेन मृगाङ्कस्य, देव्याः कुक्षिसरोऽन्तरे। मराल इव सिंहेन, प्रेक्षावत्प्रवृत्तेराह-एसो पंच नमुक्कारी सव्वपावप्पणासणो' स्वमेन सुषुवे क्रमात् ॥३॥ राजसिंहः कलाशाली, सुमतेवेदनादिना यत्किश्चित् पापक्षयः स्यात् , परमेष पञ्चनम- मन्त्रिजस्य यः। सदा मित्रं स सिद्धादेर्यात्रिकात् पद्मस्काररूप. श्रुतस्कन्धस्तु सर्वपापप्रणाशकः, नाशोऽप्यपुन- | पूर्भवात् ॥४॥ पद्मासद्म नृपः पद्मादेवी हंसी शुचिप्रभा। |
॥२१६॥