________________
आगमो.
श्रमणध.
॥२४॥
म त्रीण्यपीमानि सिद्धौ त-दुपादानानि साधन । त्रितयं तेन मार्गोऽयं. नाध्या रुध्येत पत्तने ॥१८६॥ चारित्रं प्रकटं तेषां, IA द्वारककृति
स्याये स्युर्वीर्ययोगतः। चारित्रमोहनीयस्य, नाशकास्तत्त्ववृत्तितः ॥ १८७ ॥ नाशे चारित्रमोहस्य, त्यागः संसारवर्त्मनः। A मसहस्री सन्दोहे
अवाप्तकेवलास्त्याग. गृहिणोऽतो वितन्वते ॥१८८॥ चारित्रपरिणामस्य त्यागः कार्यमनाविलं । महाव्रतानि पश्चातश्चारित्रपरिणामिनाम् ॥ १८९॥ धर्मस्त्यागः संयमोऽपि. चारित्रं मुनितर्षिता। महाव्रतैः समस्तैस्त-दाद्य वधविवर्जनम् ॥१९०॥ यद्यप्यहिंसारक्षाय. शेषाणीति प्रगीयते । आद्यं स्थानं पाप्मनोऽपि, वध एवाङ्गिनां मतः ॥ १९१ ॥ असत्यादीनि जीवानां, बाधाकारीणि देशतः। हिंसा सर्व भवं ध्वंसेन्न चाग्रे तत्प्रतिक्रिया ॥१९२॥ स्वात्मरक्षापरो जन्तुर्व्यवहारी च तदितरः। तदहिंसावतं त्वाद्यं, मतं जैनेन्द्रशासने ॥१९३॥ सत्यप्येवं न कोऽप्यत्रा-हिंसायां | विवदेन्नरः । सर्वेषां धर्मनिष्ठाना-महिंसावादवजिता ॥१९४॥ के जीवाः को वधः का चा-हिंसा तत्पालनं कथं । फलं
दोषा गुणाः के च, कोऽनुबन्धः परत्र च ॥१९५॥ इत्यादीनां पदार्थानां, चेत्सत्या स्यात्प्ररूपणा । तामाधाय कृताऽहिंसा, फलिनी, न पराद्विधेः ॥१९६॥ षण्णां जीवनिकायानां, न श्रद्धा चेत्कथं धरेत् । अहिंसां सर्वजीवानां, चेत् त्रसेष्वेव जीवता ॥१९७॥ न सम्भवेजीवनाशो, न चाक्षादिविनाशनं । वधः किन्तु जीवप्राण-वियोगो वध आर्थिकः ॥१९८॥ न हिंसाया अभावेन, मताऽहिंसा यतोऽङ्गिनः । नाज्ञाना विकला धर्म, लभन्ते विरतिं विना
॥१९९॥ नाज्ञानं पुण्यपापानां, बन्धे त्राणं फलेऽपि च । पापं - ततो ह्यविरतिधर्मो विरतितः पुनः ॥२०॥ | अहिंसैषा ततोऽसूनां, वधस्य परिवर्जनात् । पालनाऽऽचारहेतूनामीर्या रजोहरादिभिः ॥२०१॥ पालनायाः फले | ॥२४॥