________________
आगमो- Ril सयमादराः
TA
संयमादराः ॥३८०॥ निनानां लिङ्गमदृश्य, जात्यघोटकवत्पुनः । गजवच्चाण्डयुगलं, मूर्तिस्तादृशी वास्तवी ॥३८१॥
श्रमणधनग्नाटा नैव नेत्राणां, देहाद्भिनां छवि स्थितां । मूर्तिषु कुर्वतेऽसच्च, पुंश्चिह्नाण्डयुगं स्फुटम् ॥३८२॥ षट्कायपरिरक्षायै, मसहस्री द्वारककृति
मता साधोरुपतिः । तां त्यक्त्वाऽसंयतात्मानो. मता नग्नास्त साधवः ॥३८॥ अतो न संयमस्तेषां स्त्रीणां सन्दोहे भवति लेशतः। आईते शासने सङ्घो, विद्यतेऽतश्चतुर्विधः ॥ ३८४ ॥ प्रतिक्रान्तिरतीतानां, तदात्वानां तु ॥२५३॥
NI संवरः। भविष्यतां तु नियमो, दोषाणां संयमो मतः ॥ ३८५ ॥ चरंस्तिष्ठन्नुपविशन् , तथा च शयनं श्रयन् । भुञ्जन
वदंश्च षट्काय-यतनां संयमी धरेत् ३८६॥ आन्तरः परिणामः स्या-दात्मनः शुद्ध उत्तमः। संयमस्तं लिङ्गदर्शी, बालः पश्यति लिङ्गतः ॥३८७॥ ग्रन्थानां त्याग एतस्य, दृष्टावाऽऽयाति तज्ज्वगः । बाला यथालिङ्गमेक्ष्य, साधोस्तं साधुमिच्छति | ॥३८८॥ असौ चर्यागतं पश्येत् पिप्डशुद्धिं गरीयसीं । विहृति मासकल्पाद्यां, नानाभिग्रहधारणम् ॥३८९॥ चित्रं बाद्यतपः
कर्म, पारणं विकृतीविना । कायोत्सर्गकृति नित्यां, बालः पश्यति संयमे ॥ ३९० ॥ देवे यथासौं देवेशः, प्रातिहार्यादिकं | महं । कृतं प्रेक्ष्य दधीतान्तर्देवताबुद्धिमादरात् ॥३९१॥ धर्मे प्रमार्जनां शुद्धां, जीवरक्षापरायण । साधौ गृहिणि वीक्ष्यासो, धर्मश्रद्धां शुचिं धरेत् ॥३९२॥ वृत्तं विचारयेन्मध्यो, यत्तदात्मविशुद्धितः । कार्ये हेतूपचारेण, वृत्त संयममामनेत् ॥३९३॥ वृत्तं च प्रेक्षते मार्ग, गच्छन् जीवदयापरः ॥ निरवद्यां वदेद् भाषां, भोजनं दोषवर्जितम् ३९४॥ सम्यक् प्रमार्जयन् वस्तु, गृह्णानो निक्षिपन् तथा । निर्जीवे स्थान उत्सृजेन्मलमूत्रजलादिकम् ॥ ३९५ ॥ यस्तं नमति साधुत्वं, मत्वा गुप्तत्रिदण्डिनं । साधुनाऽनिशमाराध्या, यत् सदा मातृकाः पराः ॥३९६ ॥ देवे विचारयेन्मध्यो, वैरत्यागं प्रभावजं । जन्मारीणां देशनां च, IRI ॥२५३॥