SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ श्रमणध. मागमो- IN मधुरां योजनप्रथाम् ॥ ३९७ ॥ श्रोतृणां भाषया नाम, तिर्यग्मानवनाकिनां । चतुस्त्रिंशदतिशयीं, वाग्गुणान् पश्चत्रिंशतम् IN द्वारककृति ॥३९८॥ धर्म चारित्रिणां मध्य, आचारं पालनं विधेः । उपदेशं भवद्धर्म प्रेक्षते धर्मबुद्धये ॥३९९॥ गृहिणामपि धान्याम्बु- i सन्दोहे मसहस्री काष्ठगोमयशोधनं । स्थाने चन्द्रोदयाधान, प्रतिक्रान्ति च पौषधम् ॥४००॥ मद्यमांसपरिहारं पश्चोदुम्बरवर्जनं। अनन्तकाय सन्धान-निशाभोजनवर्जनम् ॥४०॥तथाऽत्र संयमं शुद्ध,मातृकापालनान्वितं, मनुते गुरुनिन्दादि-वर्जितं मध्यमो जनः ॥४०२॥ ॥२५४॥ बुधः परीक्षते तचं, चारित्रमोहनाशतः। आत्मास्तित्वादिमानी सन् , हिंसाद्यानाश्रवांस्त्यजेत् ॥४०३॥ सङ्गतः शास्त्रवाक्येनोत्सर्गापवादपुष्टिना । पूर्वापराविरुद्धेना-तीन्द्रियार्थज्ञवाग्युजा ॥४०४॥ प्रवर्तते सदा साधु-स्तस्मिन् संयममामनेत् । मनुते आगमो राद्धो, मुक्तिमार्गकजीवनम ॥४०५।। परीक्षते यथार्हत्सु, रागद्वेषविहीनतां। सार्वज्यं तच्चदेशित्वं, स्याद्वादाङ्कितमुद्रया ॥४०६॥ त्रिकालवर्तिपर्यायं, द्रव्यं परिणामसंयुतं । नोभयोः सर्वथा भेद-मभेदं न्यक्षहानितः ॥ ४०७॥ ख्यान्तं पक्षं परित्यज्य, सर्वाङ्गिहितदेशनं । शिवं शाश्वतमन्वेति, यस्तं देवं नमेत् सदा ॥४०८॥ धर्मे च यमिनां वासं, गुरुकुले सदा रतं । गीतार्थोक्तितथाकारं, परिणामाच्छ्रतोद्ग्रहम् ॥४०९॥ मुक्त्येकनिष्ठां स्वाध्याय-वैयावृत्त्यकृति सदा । संयमाराधनासारं, संयम जीवनावधिम् ॥४१०॥ गृहस्थानां जिनेशोक्ति-रक्तरक्तं सुभाषिते। धारणं सूरिमुख्यानामादरं सङ्घसार्थके ॥४११॥ भक्त्या सत्क्षेत्रपोषित्वं, दुःखितेषु दयायुतं । तीर्थोद्धारादिकृत्येषु, भक्त्यार्थानां व्ययं सदा ॥४१२॥ अर्चा देवे गुणज्ञानाद् , गुरोः सेवामविनकां । महादानप्रदायित्व-मन्त्ये श्रामण्यभावताम् ॥४१३॥ स्थानानि संयमस्योक्ता-न्याढ्यानि ज्ञानदर्शनः । तच्छ्रोवृमिपतः प्रोक्ता, तत्त्वत्रयपरीक्षितिः ॥४१४॥ आगन्तुकानि I ॥२५४॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy