________________
॥१५७||
A श्रावकप्रज्ञप्तिवृत्ति-धर्मसङ्ग्रहादिषु तस्य प्रतिनियतदिव- | पृ० ८३८, 'इत्थ उ सावयधम्मत्ति पञ्चाशके गा० ३९, H पौषधआगमो
A सानुष्ठेयतामुक्त्वा प्रतिदिवसाचरणीयतां स्पष्टतया निषेध- | 'इत्थ उ समणोवासगधम्में त्ति श्रावकप्रज्ञप्तौ च सकल- | परामर्शः द्वारककृति
| यन्ति शास्त्रकारा इति । तत्र किं ? तत्त्वमिति। श्रावकधर्माभिधायिना निर्देशो न स्यात् । ननु सर्वसन्दोहे N प्राक् तेषामवबोध एव न सम्यक । यत एतद्वा-त्रापि श्रावकधर्माधिकारे सति किमिदं तत्रैव प्रकरणा
क्यस्य प्रकरणमपि न तैरवबुद्धं । किं तत्र प्रकरणं न्तरमितिचेत् , सर्वत्र तावदणुव्रतादीनां प्रत्येकानां स्वरूपकथं चानवबुध्य प्रकरणविरुद्ध प्रलपितं तैरिति, मुक्तमत्र तु समुदितानां तेषां पुनरिति प्रकरणान्तरं, तत चेच्छृणु-द्वादश व्रतानि तत्र व्याख्यातानि, उपसंहृत्य | एव त्रिष्वपि उपसंहृत्य पुनरारम्भ 'एत्य पुणे'त्यादिच द्वादशानां व्रतानां प्रत्येकं वर्णनं पूर्वतनसमग्रः श्रमणो- भिरिति । ननु किमर्थमिदं प्रकरणान्तरं सर्वत्रारब्धपासकधर्म उपसंहृतः 'इत्येष श्रमणोपासकधर्म' इति- मिति चेत् , शृणु-'कानि पुनरणुव्रतादीनामित्वराणि वाक्येन स्पष्टतयाऽऽवश्यके, श्रीपञ्चाशके तु उक्तव्रतानां | (कानि) यावत्कथिकानीति ? अत्रोच्यते' इत्यावश्यकोक्तेवक्तव्यशेषमुपदर्शयन्नाहेत्यवतरणेनैव वक्तव्यान्तरता नावतरणेन 'यतिधर्मे महाव्रतानि यावत्कथिकान्येव भवन्ति । दर्शिता । अत एव नित्यस्मृत्यादिप्रकरणमप्यन्तरा तत्र | अत्र पुनः श्रावकधर्मे' इति पञ्चाशकोक्ततुशब्दार्थविशेषेण स्पष्टं कथितं दृश्यते । किश्च-यदि प्रकरणभेदो न 'अधुनैषामणुव्रतादीनां कानि यावत्कथिकानि कानि स्यात्तदा 'इत्थं पुण समणोवासगधम्मे'त्ति आवश्यके | चेत्वराणि तदेतदाहे'तिश्रावकप्रज्ञप्त्युपक्रमेण च सष्टितं IS ॥१५॥