________________
आगमी
पौषधपरामर्शः
द्धारककृति
सन्दोहे
॥१५८॥
प्रकरणान्तरप्रयोजनं आवश्यकं चेदं । यतः प्रागणुव्रतादि- जीवमिति गुरवो व्याचक्षते' इति 'प्रायोग्रहणाच्चतुर्मासाविवरणेन चारित्रसूत्रे 'जावज्जीवाए'त्ति मर्यादादर्शक | धवधिकान्यपि भतानि वन्तीतिवचनेन तदणुव्रतगुणव्रतानापदं यथा, तथा किश्चिदपि मर्यादादर्शनमकारीतिमर्यादा- मित्वरिकत्वमसूत्रानुपात्यपि सामाचार्यनुपाति, यतः श्रावकदर्शकमिदं प्रकरणान्तरम् । ननु श्रावकप्रज्ञप्तौ 'उवउत्तो | प्रज्ञप्तावुक्तं 'प्रतिचातुर्मासकमपि तद्ग्रहणं वृद्धपरम्परायातगुरुमूले संविग्गो इत्तरं व इयरं वेति वचनेन पश्चाशके तया सामाचार्युपलब्धेरिति' नन्वासातामुमे अपि वस्तुनी च 'गुरुमूले सुयधम्मो संविग्गो इत्तरं व इयरं वा । प्रकरणान्तरत्वं मर्यादादर्शकत्वं चैषां वाक्यानां, परं वजित्तु'त्तिवचनेन च स्पष्टमेव यावत्कथिकमित्वरं चेति । किमर्थकोऽयमेतावान् प्रयासः ? । सत्यं, खरतराणां खरतरमर्यादादर्शनं कृतमेवास्तीति । सत्यं, प्रथमाणुव्रतमात्रविषय-. दुर्बोधतमत्वदर्शनार्थस्त्वयं प्रयासः । यतस्ते ह्येतानि वाक्यानि मुभयत्रापि, न तु द्वितीयाद्यणुव्रतगुणव्रतादिविषयं । किंच | प्रकरणान्तरगतानि मर्यादादर्शकानीति चानवबुध्यैवावबुध्य -तदपि वृद्धसामाचारीविषयं न तु सूत्रोक्तमर्यादाविषयं । वा स्वगच्छीयदुराग्रहपुष्टथै वा वाक्यानामेषां क्रियाकालसूत्रे त्वणुव्रतगुणव्रतानां यावत्काथिकव । अत एव 'पंच | त्वमुद्घोषयन्ति, न च विचारलेशोऽपि तेषामुद्भवति यदुतअणुव्वयाई तिण्णि गुणव्वयाणि आवकहियाईति सन्त्यप्या- | एतेषां वाक्यानां क्रियाकालत्व उच्यमाने यतिधर्मे महावश्यकसूत्रपाठेऽक्षराणि। यच्च श्रावकप्रज्ञप्तौ पञ्चाशके | व्रतानामत्र श्रमणोपासकधर्म अणुव्रतगुणव्रतानां यावत्कथिकत्वचाणुव्रतगुणव्रतानामित्वरिकत्वमुक्तं 'न तु नियोगतो याव- | मुक्तं तन्नहि तयोर्यतिश्रावकयोर्यावजीवमुच्चरणीयानि, यथा
॥१५८॥