________________
N/ च यदि सक्रियाम् । कुर्वन् कुर्यात्तदा तस्याचित्ताहारः | ॥२८॥ तदा चेदशुभा लेश्या, प्राणिनां प्रीणितात्मनां । IN/ पोषधभागमो
| फलेग्रहिः ॥२१॥ अप्राप्तावेषणीयस्य, स्वयं निर्जी- | अशुभे शुभमाक्रामेत् , विषे दुग्धं यथा विषात् ॥२९॥ KI परामर्शः द्वारककृति
वताकृतौ। दुष्टता नैव पूर्वोक्त-युक्त्या चिन्त्य- | यथा वा नृपमातङ्ग, आहारादीष्टमाप्नुवन् । तिर्यक्त्वं सन्दोहे मिदं हृदि ॥२२॥ एवमेवाहरित-प्रत्याख्यानेऽपि शुद्धता। पापधामानुभवेत् तद्वदयं कृती ॥३०॥ तिथीनां दशकं । ॥१५६॥
विशेषादायुषो बन्धात् , तिथौ तत्र वयोज्झनात् ॥२३॥ श्राद्धः, समाश्रित्य त्यजन् वधम् । आद्यान्त्यतिथ्योः यथा वृष्टिर्मता विश्वे, कालमाश्रित्य सद्गुणा । निर्गुणा | सङ्कल्पं, प्रशस्तं विदधत् शुभः ॥३१॥ सम्यक्त्वानुगमात्मदोषदात्री चानेहास्तिथ्यादिकस्तथा ॥२४॥ यथा सूर्या- | शुद्धिविधये तीर्थाधिपोक्त्याश्रितः, श्राद्धो द्वादशकं सतामनुतपो भिन्न-भिन्नकालाश्रितो भुवि । नाशयेद्विविधातङ्कान् , . चरन् शुद्धथा व्रतानां विधा। अन्नं जक्षदजीवमाप्तचरणाजलद्वारेण जन्मिनाम् ॥२५॥ तथा सर्वाणि ज्योतींषि, म्भोजेऽलिसाम्यं दधत् , किं शुद्धव्रतधारिणां धुरि पदे समाश्रित्य तिथीतरान् । कुर्वाणा आयुषो बन्धे, हेत्वहेतुत्व- | नानन्दमुन्नामयेत् ॥३२॥ मादधुः ॥२६॥ या लेश्या स्वायुषो बन्धानेहसि प्राग्गतिप्रदा। तल्लेश्याया विशुद्ध्यर्थमारम्भं वर्जये
पौषधपरामर्शः (२८) त्तिथौ ॥२७॥ आयुषो बन्धनाद् धर्मः, प्राग य आसे- ___ ननु खाद्याः कथयन्ति यदुत-पर्वान्यदिनेषु पौषवितो जनैः। स हि प्रेत्यायुषो बन्धे, सल्लेश्यायां फलोन्मुखः | धस्य कृतिरविधिः। यत आवश्यकवृत्ति-पञ्चाशकवृत्ति- A ॥१५६॥