________________
IS/ क्रियते कर्मणां क्षयः । तमामावितचित्तानां, स्थिरचित्त तपस्विनि ॥४३१॥ ये केचित् स्थिरचित्ता न, ज्ञानयुक्तास्तपस्विनः। / भ्रमणधआगमो
कर्मबाहुल्यता तेषां, परे जातु न तद्विधाः ॥ ४३२ ॥ केपाश्चिमेक्ष्यते ज्ञानं, तपो वा मुक्तिगामिता । प्राग्भवादततभावा मसहस्री दारककृति
अतो नाद्भुतमत्र तु ॥४३३।। मरुदेवाप्रभा जीवा, ये स्युभवयुगे तथा । तेषां चाल्पभवत्वेन, बन्धो नेदृशकर्मणाम् ॥४३४॥ सन्दोहे सुखदुःखे द्विधा बाधा-स्तरभेदे ततस्तपः । बुधैस्तप्यं द्विधा येन, स्यात् सहिष्णुत्वमात्मनः ॥४३॥ जीवे कर्माणि ॥२५६॥
योगेभ्यः, सुखदुःखमलाविले । तत्तत्कर्मक्षयायैष, किं न योगैः प्रवर्तते ? ॥४३६॥ योगद्वाराज्यंते कर्म, योगद्वारैव लीयते । मुनीश्वरैरतो योग-तापनाय तपो मतम् ॥४३७॥ ज्ञानयोगेन हीनोऽपि, यत्तपः कर्तुमीहते । बाचं तपस्तदेवोक्त-मान्तरं ज्ञानयोगिकम् ॥४३८॥ ज्ञानयोगविहीनानां. तपसां यदनुश्रितिः । ततोऽपि ज्ञानिभिर्बाह्य-स्तपो
भेदो प्रगीयते ॥४३९॥ प्रायश्चित्तविभेदादौ, ततो या बाह्यवृत्तिता। सा नाभ्यन्तरतां रोद्ध-मीष्टे ज्ञानाद्यतः संका A ॥४४०॥ देह्यादौ मवमायात-स्तैजसेन सहागमात् । इच्छेदाहारमादातु-मग्निरन्येन्धनं यथा ॥४४१॥ तस्मादेव ग्रहादा
हा-रस्येच्छामन्तरेण तु । कर्मोदयाच्छरीरस्य, निष्पत्तिः स्यादनिच्छया ॥४४॥ व्याघातो नास्य जीवस्य, घातको न परस्य च । शद्धचैतन्यरूपोऽयं, बध्यते कायपदलैः ॥४४३।। स्वयं ज्ञानस्वरूपोऽपि, पुद्रलोच्छ्यमाश्रितः। ज्ञान ID तदानुकूल्येन, दर्शनं च न तु स्वयम् ॥४४४॥ शुकानां पञ्जरं बन्धः, कोशकारस्य तद्गृहं । तथैवात्मन एतद्धि, | वपुः परमबन्धनम् ॥४४५॥ इन्द्रियोच्छ्वासप्राणोक्ति-मनांसि तद्भवानि च । तदानुकूल्यमाश्रित्य, स्थास्नूनि कार्यदानि च ॥४४६।। चिदानन्दस्वरूपस्या-त्मन एता विडम्बनाः । आहारेणैव गमिता-स्तन्नाहारे बुधो रतः ॥४४७।।
१२५६॥