________________
आगमो
द्धारककृति
सन्दोहे
॥१३५॥
तिदिष्टमपि जिनौकोवाचकतया चैत्यशब्दमपह्नोतुमुत्थितः ? | चैत्यवासिनस्तत्पुष्ट्यर्थ च तथा प्रस्तुतसूत्राणामभिधेयओममिति चेत्, सृतमुत्सूत्रो द्वारपुष्टवचनेन सहोदितेन, निर्णयः तदा कथङ्कारं तेऽभियुक्ता इवावश्यकवृत्त्यादौ पारत्रिकानुष्ठानमूलत्वादागमानां जगद्भास्करेषु जिनेषु वर्त - सम्बोधप्रकरणे च समूलकाषं कषितवन्तश्चैत्यवासं । न मानेष्वपि तत्प्रतिकृतीनां जन्ममहे समवसरणादौ च विधेया ह्यत्सूत्रमप्युपदिश्य स्वमतं पुष्णन्तः केचनाऽपि स्वमतस्य नामपलपितुं प्रवृत्तत्वात् । सन्तु ताः परं न ताचैत्यवाच्या समूलनाश नाशकाः । तद्विहायोन्मार्गपोषणमाद्रियतां सूत्रइति चेत्, (न) 'अरिहंतचेइयाण' मिति सूत्रे स्पष्टमेव मार्ग । 'देयं तु न यतिभ्य' इति षोडशके स्पष्टमेव यतीनां चैत्यशब्देन प्रतिमाया एव निर्देशः । तत्रापि ज्ञानं वाच्य चैत्याधिकारितानिषेधात् स्पष्टमेव तेषामचैत्यवासित्वं । न मिति । (न) तदधिकारस्य 'श्रुतस्य भगवत' इत्यादौ भावात्, च वाच्यं तिष्ठन्ति ते यथा तथा कार्यमिति पोटशकhaलादिज्ञानस्य तद्वत्स्तुतिद्वारेण प्रागेव स्तवनात् । व्याख्या- वचनेन कथं न चैत्यवासिता तेषां ? । जिनचैत्यसमीकारा अपि तथैव तद्वयाख्यान्ति श्रीहरिभद्रसूर्यादयः । पस्थव्याख्यानशालाश्रयेणोपदेशात् । अत एव च पञ्चवस्तुन च वाच्यं ते चैत्यवासिन इति तत्समर्थनं तेषां न व्याख्यायां त एव विभागशोऽवस्थानं प्रवदन्ति, तत्र प्रमाणयुतं । तेषां संविग्नपाक्षिकतयाऽष्टकवृत्तौ श्रीजिनेश्वरसूरिभिः स्पष्टमुल्लेखात्, संविग्नपाक्षिकस्य च सूत्रोत्तीर्ण
शून्यगृहदेवकुलोपाश्रयवासस्यानेकेषु स्थानेषु समर्थनात् । व्याख्यातं चात एव यथार्थन्यायाचार्यैः षोडशकवृत्तौ
शस्यापि विषवस्य इव परिहार्यत्वात् । किञ्च यद्येते | व्याख्यानशालारूपे चैत्यभागेऽवस्थानं, उपचैत्यस्य
चैत्यद्रव्योसर्पणम्
॥ १३१ ॥