SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ IS/ व्याख्यनशालायाश्चैत्यत्वं गङ्गायां घोष'इति | लेखात् । ततश्च न मूर्तिकृतिरन्यतीर्थीयानुकृतिः । तद्वदेव IN आगमो चैत्यदम्यो| प्रयोगज्ञानां न विरोधावहं । तथा च मण्डपिका- च विलेपनधूपाभरणपुष्पादिपूजापि राजप्रश्नीयसूत्रसिद्ध- | द्वारककृतिद्यवस्थानस्योचितत्वा'त्तिष्ठन्ति ते' इत्यादि न त्वान्नान्येषामनुकृतिः। आधाकर्मादिदोषरहितान्धोगवेषिणां सर्पणम् सन्दोहे चैत्यवासपोषकं व्याख्यानादिकायाष्टम्यादिषु सूर्यादीनां तु कथमेव भवेत् सा कल्पना। न हि तत्रभवद्भगवत्पूजा॥१३२॥ तत्रागत्यावस्थानसम्भवात् । अत एव प्रवचनसारोद्धारोपमि- मुनिदानयोरस्ति कथञ्चनापि साम्यमंशेन, येन सा तत्कत्यादौ तत्र तत्र चैत्याद् बहिर्मण्डपे व्याख्यानादिकरणं । ल्पितापि स्यात् । इत्यलं प्रसक्तानुप्रसक्तेन । तदेवं श्रेयोन चात्र चैत्ये तिष्ठन्ति इति वाक्यं । तथा च कुतस्त्यं | ऽर्थिभिः पूज्यस्यान्यतीर्थीयकृत्यननुकृतस्य बिम्बस्य तदाधाचैत्यवासपोषकत्वमस्य, देवकुलवासस्य तु सामीप्येनैव . रस्य च जिनगृहस्य चैत्यशब्दवाच्यता साधितेति चैत्यनिर्वचनं समर्थनात् सुविहिताः श्रीहरिभद्रगुरव इति सुस्थं । तथा सिद्धं, सिद्धे च बिम्बे तदाधारेच जिनगृहे प्रश्नोऽपरोऽवतिष्ठते, च तद्वचस्तथाकारविषयमेव सम्यक्त्ववतां, 'कप्पाकप्पे- यदुत-देवसमाकारधारिणो बिम्बस्य 'तात्स्थ्यात् तद्वथपदेश' इत्याद्युक्तेः । न च वाच्यं मूर्त्यादिकरणं परतीर्थीयानुः | इति न्यायेन देवशब्दवाच्यत्वात् चैत्यस्य जिनगृहापरपर्यायस्य करणमिति । यतः शाश्वतीनां प्रतिमानां स्थाने स्थाने तदाधारत्वात् विम्बद्रव्यं चैत्यद्रव्यं देवद्रव्यमित्येषां त्रयाणां अनेकशः प्रतिपादनात् , अशाश्वतीनामपि उपासकौपपा-न भिन्नार्थता। न च वाच्यं न श्रूयते कुत्रापि आगमे तिकभगवतीज्ञातधर्मकथाव्यवहारप्रभृतिषु मूलसूत्रेषु तासामु- त्रयाणामपि तेषामेकोऽपि, सति चैवं कुतस्तद्रक्षणवर्धन ॥१३२॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy