________________
आगमोद्धारककृतिसन्दोहे
चैत्यद्रव्योसर्पणम्
॥१३॥
| सुष्टुमार्गागमनसरणिलाभात् अनुद्घाटितमस्त्वेतावदत्राग्रतो | मुनेः स्वपरार्थकृतस्य पाकस्य कल्पनीयता ? । देवगृहादा-
भायोऽत्र स्फुटतायाः। किञ्च-पूजाधुपयोगिनेवेद्यादिनाशक- वानीतस्य तु चन्दनादेरस्त्येव विशेषवती कल्पना, शोभायै | स्य न ते देवद्रव्यनाशकता, अनर्पितत्वात् , अर्पिते सत्येव आनीतस्याभूषणादेशनीयार्पितस्यापि देवाय नार्यले सेति
चैत्यद्रव्यत्वाभिमतेः। ओमिति चेत्, जिनपूजनसत्कात् न कापि तद्ग्रहणे बाधा। अन्यथा नैवेद्यवत् तदाधारचन्दनात् स्वतिलकचन्दनस्य पार्थक्यं कथं ? कथं चान- स्थालादेरपि तत्त्वप्रसङ्गात् । अलं विस्तरेण । चैत्यशब्देन र्पितस्यापि देवगृहगतस्थालस्थितनैवेद्यादिभक्षणस्य फलं जिनौकस्तद्धिम्बं तवयमेव वा ग्राह्यं ।। दौर्गत्यं ?। किश्चानर्पितेन ज्योतिषा स्वकार्यकरणे कथं ननु सञ्ज्ञानार्थकात् चितिधातोर्निष्पन्नस्य चैत्यशब्दस्य श्राद्धविध्याधुदितं दौर्गत्यं?, दीपादेरनपहारात् ज्योतिषश्चाः कथं तद्वाच्यतेति ? । नर्पणात् । नच वाच्यं अनर्पितस्यापि देवद्रव्यत्वे प्रति- सज्ञाशब्दत्वात् रूढेर्जिनेन्द्रस्वरूपावगमस्य तत्साध्यमायाः कृते विहितस्याशनादेः श्रमणादीनामकल्प्यता स्यात्, त्याच सज्ञानसाधनता न विरुदा । चयनार्थकात् चिग्धातथाच कथं तथाविधेनैवाशनादिना प्रतिलभ्ययितुः श्राद्धस्य तोस्तु तनिष्पादने नैवैतच्चर्चापि । ननु अस्ति तत्रापि सुगतिलाभ? इति । सामान्यकल्पनायां सत्यामपि विशेष- चर्य, यदुत-चैत्यं तावत् शब्दार्थमनुलक्ष्येष्टिकादिपीठकल्पनाया अभावात् । दृश्यते च सामान्यकल्पनातो विशेष- वाचकं गृह्यतां, जिनौकआदिग्रहणं तु न यथार्थमिति कल्पनाया भेदः। कथमन्यथा यावदर्थिकपरिहारिणोऽपि | चेत् , किमौपपातिके साक्षात् निर्दिष्टं भगवत्यादिषु शतशोऽ
॥१३०॥