SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ नागमो. N/ पर्युषणा परावृत्तिः रिककृति सन्दोहे ॥४१॥ | सूरिचरणसेवकानां युगप्रधानश्रीकालकाचार्याणां समा- | र्याणां तादृशं निगोदविषयं ज्ञानं, येन विहरमाणभगवद्भिः चार आचार्यश्रीमदार्यरक्षितपादप्रणीतानुयोगपार्थक्यमूढन- श्रीसीमन्धरस्वामिभिरिन्द्रस्याग्रे त एव तदा भरतक्षेत्रीययिकद्वयप्रामाण्यवत् सर्वेषां शासनानुसारिणां प्रमाण- निगोदव्याख्यातृषु दृष्टान्तीकृताः । यद्यपि कोविदाः केचित्कपदवीमासादयेदेव । तत एव निशीथचूर्णिकारकालेऽप्य- थयन्ति - यत् निगोदानामाश्चर्यकारकनिवेदनविधातारः विगानेन पर्युषणातिथिपरावर्तस्य सकलश्रीसङ्घमान्यत्वम- श्रीआर्यरक्षितसूरय एव, तेषामेवापराभिधानं श्रीकालकाभूत् । तत एव पर्वस्वेव पर्युषितव्यं नापर्वसु प्रायश्चित्तापत्ते- चार्या इति । तन्न रम्यम्, यतः श्रीउत्तराध्ययनानां चूर्णी रितिश्रीनिशीथसूत्रनियुक्तिव्याख्यानावसरे तथा निर्विभागेन वृत्तौ .च श्रीशान्तिसूरीयायां स्पष्टतया श्रीकालकाचाजातं नोदनम्-‘संपइ कहं अपव्वे पज्जोसवि जति त्ति। समा- र्याणां श्रीआर्यरक्षितसरिभ्यो भिन्नत्वं सादिव्यकरणहेतुकं धानेऽपि कुलगणादिविभागमन्तरैवाख्यातं-'जुगप्पहाण- निगोदानां व्याख्यातृत्वं च व्याख्यातं । तत्पाठश्च प्रज्ञापरिषहसिरिकालगायरिएहिं पवत्तिय'त्ति । यद्यपि श्रीनिशीथ- दृष्टान्तान्तर्गत एवंभूतः-'ताण अजकालगाणं समीवे सको चूर्णिकृतां समये न कोऽपि ताहा श्रीमतां कालकाचार्याणां (य) आगंतुं निगोयजीवे पुच्छति जहा अजरक्खियाणं परावर्त्तने पर्युषणातिथेरभूद् विप्रतिपत्तेति। तत एव | तहेब जाव सादिव्यकरणं च' त्ति 'सयलसंघेण य संमय'त्ति प्राहुश्चूर्णिकारा भगवन्तः । ननु इमे एव पर्युषणातिथेः परावत्तकाः कालकसूरयः एवं चागमविहारावसरभावित्वादेव भगवतां कालकाचा- | श्रीआर्यरक्षितमिश्रेभ्यश्च पृथग्भूता निगोदव्याख्यातारस्तर्हि ॥४२॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy