________________
गमो
पर्युषणापरावृत्तिः
(ककृति
न्दिोहे ॥४२॥
आचारप्रकल्पचूर्णी श्रीपुष्पमालास्वोपज्ञवृत्तौ च तवृत्ताख्याने | तावन्मात्रमेव प्रत्यपादीति । अन्यचूाद्युक्तमसनयाऽसत्यकथं नोदितम् । श्रीआचारप्रकल्पे पर्युषणाया अपर्वण्यपि | तया वा आख्यातुं कथं ख्यातकीर्तिराख्यायात् । भगवतां करणस्य प्रामाणिकाचरणरूपतादर्शनमात्रप्रयोजनमेव तद्वृत्तं, श्रीकालकाचार्याणामितिवृत्ताख्यानरूपे तत्कथानके तु ततस्तावन्मात्रमेव तत्र तदुदितं । दूरे तिष्ठत्वन्यत् , जन्म- जिनप्रभीयजिनदेवप्रभृतिभिस्तु सर्वमेतदामूलमितिवृत्तमुक्तं स्थानवैराग्यप्रव्राजकप्रभृति अपि नाख्यातं तत्र । एवमेव श्रीमतां । ननु तेषु श्रीमदितिवृत्तसूचकेषु कथानकेषु श्रीसापुष्पमालाया वृत्तौ। पुष्टावलम्बनेऽपवादसेवनमपि न गरचन्द्राणां श्रीरत्नाकरमूरिविनेयानां प्रज्ञोत्कर्षमदाध्माभववृद्धिकरमित्येतत्सूचनायापवादतात्पर्यार्थकमेव तद्वृत्तं . तमनसां गुरुतया त एव पर्युषणातिथिपरावर्त्तादिकारिण तत्राख्यातम्। पर नैतावता अन्यवृत्तान्तानां तत्रभवदीयाना- एव श्रीकालकाचार्या उदिता इति सत्यम् !उदितास्तथामसत्ताऽसत्यता वा। नहि श्रमणस्य भगवतो महावीरस्यो- त्वेन, ननु कि दूषणं तत्र ? येन साशङ्कास्तच्छद्धाने, पधानश्रुताध्ययनेऽनाख्यातं श्रीपर्युषणाकल्पे श्रीआचाराङ्ग- यतस्तथाविधमहात्मनां तथाविधः प्रज्ञामदमत्तः परिभावनाऽध्ययने मूत्रकृताङ्गीयवीरस्तुत्यध्ययने श्रीस्थानाङ्गे वारो न सम्बोभवीति। परं न तद्रमणीयं, श्रीसागरश्रीव्याख्याप्रज्ञप्तिपञ्चदशगोशालकशतके च पृथक् पृथ- चन्द्राचार्याणां सत्यपि प्रज्ञामदाबलेपे क्षमाश्रमणता नियुगुक्तमसदसत्यं वेति केनापि मार्गगामिना गदितुमपि क्त्योदीरिता । सा च श्रीमद्भिः कालकाचार्यक्षमाश्रमणशक्यं । तथाऽत्राचारप्रकल्पादिषु तत्तदधिकारेण तावन्मात्रं तया तुल्योद्भाविता । यतस्तत्रोक्तं- उज्जेणि कालगखमणा
॥४२॥