________________
आगमो
ककृति
सन्दोहे
॥४३॥
।
सागरखमणा सुवण्णभूमी 'ति । परिवारदूषणेनं गणाधि | सङ्कोचः शङ्कालेशां वा । न च कोऽपि तथाविधः पस्य न्यूनताया अनुमायां तु श्रीनन्दिषेणादिभिर्भगवतो कथाकारः एतान् श्रीमतः पर्युषणातिथिपरावर्त्तादिनोपलमहावीरस्य न्यूनताया अनुमाऽव्याहता, तत्र युष्माभिरपि क्ष्यमाणान् कालकाचार्यान् तुरमणीनगर्युपलक्षितकालकापरिवारत्वे तद्दष्टत्वे च शङ्कालेशस्यापि कर्तुमशक्यत्वात् चार्यतया निगदति । न च वाच्यं प्रतिष्ठानपुरेशता यथार्थप्रेक्षिणञ्चद्भवन्तस्तर्हि त्वेतदेव विमृश्यतां महात्मना- शातवाहनस्य या तत्रभवदितिवृत्ते निगद्यमानास्ति सा न मसाधारणं माहात्म्यं यत्-शिग्याशुशिष्याणामप्यग्रे अज्ञात- तथ्यतामा स्कन्दति यतः प्रतिष्ठानपुरेशितुः शकसंवत्सरस्वरूपेण विनयमर्यादया पूर्णगाम्भीर्यमवतस्थुरिति । न च प्रवर्तकस्य सत्तासमयो विक्रमसंवत्सरात् पञ्चत्रिंशदधिकवाच्यं तुरमणीनगर्युपलक्षिता अपि कालकाचार्या एत एव शतरूप इति । यतः शालिवाहननाम नान्यस्य नृपवरस्य सन्तु किं तेषामपि पृथग्भावेनेति । यतो ये श्रीयुगप्रधान - भवेदिति शतक्रतोः शासनं ? । वस्तुतस्तु शातवाहनोऽयं कालकाचार्य प्रवर्त्तितायाः पर्युषणातिथेरपलापकाश्च कुवांसश्च न तु शालिवाहन इति भ्रममुद्रम, भज च सर्वज्ञशासने व्यक्तिद्वेषदग्धतामात्रेण तत्पक्षपाताय भिन्नान् भिन्नान् रसिकताम् । कालकाचार्यान् कल्पयित्वा मुग्धतममोहकरं वचनं । असद्भूता गाथा उच्चार्य यत्तद् वदन्तु परं श्रीनिशीथचूर्ण्यादिपूर्वगतश्रुतधारकपादसेवकोदित्यनुसारेण ब्रुवतां न नः कोऽपि
ननु 'ते उणवसहि, समइक्कंतेहिं वद्धमाणाओ । पज्जोसवणचउत्थी, कालयसूरीहि तो ठविआ ॥१॥ सालाहणेण रण्णा संघा एसेण कारिओ भयवं । पज्जोसवण
पर्युषणापरावृत्तिः
॥४३॥