________________
॥४०॥
__ श्रृणु, मलधारिगच्छो हि प्रश्नवाहनकुलोद्भवः । तत्र | थमवतरेदिति। चूर्णिकृतामपि चिरतरातीताः पूर्वजाः II आगमो
पर्युषणाKil गच्छे च आचार्यवर्याः श्रीहेमचन्द्रसूरयो जाताः। तैश्च | श्रीकालकाचार्याः । तत एव तेषां श्रीमतां भृगुकच्छानिद्धारककृति
परावृत्तिः पर्युषणापर्वणः परावृत्तिरभिमतेति । यदि च श्रीकालका- | र्गमनकारणनिरूपणे मतान्तरसम्भावनोद्भाविता। किञ्चासन्दोहे मचार्याः प्रश्नवाहनकुलोत्पत्तेः पश्चाज्जाता अभविष्यन् तर्हि | धुनातनेतिहासविदोऽपि विक्रमराज्यात् प्राक् राज्यमासीत्
| न श्रीकालकाचार्यविहितां परावृत्तिमन्वमंस्यत, भिन्नपार- | शकानां,हता श्च ते विक्रमेणेति विक्रमस्य शकारिरित्युम्पर्याणां परम्परागतसामाचारीणां प्रमाणीकरणस्यासम्भ- | पाधिरिति स्पष्टमामनन्ति । न च तेभ्यः श्रीकालकावात् । किञ्च-श्रीपुष्पमालापराभिधानोपदेशमालाया वृत्तौ | चार्येभ्योऽपरः शकानामानेतेति केनापि लौकिकेन लोकोश्रीमतां कालकाचार्याणां पर्युषणायाः परावृत्तेश्च समयं | त्तरेण वोदितं । श्रीमद्भिर्मलधारिहेमचन्द्रसूरिभिश्च स्पष्टीकृतमेविक्रमसंवत्सरोत्पत्तेः प्रागेवाचख्युः । यतस्तत्राततमेतद्- | वैतद्यदुत-गर्दभिल्लनृपस्योत्सादकाः पर्युषणापर्वतिथेः परावर्त्तश्रीकालकाचार्यानीतशकनृपकृतोजयिनीशासनं प्रवृद्धमपि | काश्च कालकाचार्या नैव भिन्ना इति। किञ्च-श्रीमतां भगवतां श्रीविक्रमादित्यः स्वकीयसंवत्सरप्रवर्तकः सञ्जहारेति । एव- | कालकाचार्याणां दीक्षागुरवः श्रीमन्तो गुणसुन्दरसूरयः । मतिचिरातीतत्वादेव पूर्वधरश्रीप्रद्युम्नक्षमाश्रमणशिष्यैः श्रीनि-| श्रीमन्तो गुणसुन्दरपादाश्च दशसु दशपूर्वीषु “ महाशीयचूर्णिकृद्भिरपि श्रीमतां कालकसूरीणां श्रीपर्युषणाप- | गिरिः सुहस्ती च, सूरिश्च गुणसुंदरः,” इति वचपरावृत्तिकारिणां चिरन्तनस्वपूर्वजत्वमाविर्भावितं युक्तिप- | नेन गण्यमानाः सन्ति। तथाचागमविहारिश्रीगुणसुन्दर
॥४०॥