SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ | पर्युषणपरावृत्तिः ॥३९॥ MI जनधर्मस्य वर्यत्वं, तत्वान् बुद्धनिर्यदि ॥४॥ तदागमोऽ- पर्युषणापरावृत्तिः (४) आगमोभवत्तस्य, सामान्याच्छुद्धधर्मगः । तदेदमाभिगमिक, सम्यग्द- | ननु पञ्चकपञ्चकवृद्धयादिविधिना पर्युषणाया विधाद्धारककृति- निमुच्यते ॥५॥ यत्र श्राद्धाः सदाचारास्तस्मिन्नके | नस्य श्रीआर्यस्कन्दिलाचार्यात् प्राक्तनकाले एव तिरोसन्दोहे महोत्सवाः। रथयात्रादिसंयुक्तास्तत्र स्यात्प्रतिमाऽर्हताम् ॥६॥ भावः श्रीमत्कालकाचार्यानेहस्यपि स प्रवर्त्तमानश्चति सप्रसादामलङ्कारैर्युक्तां तामेक्ष्य कश्चन । विधर्मा प्रतिवेश्मस्थो, साधितेऽपि भगवान् कालकाचार्यः सांवत्सरिकपरावर्तकः निमित्तात् सदृशं व्रजेत् ॥७॥ (युग्मम् ) गृहासन्ने वर चैत्ये, | कदा बभूदेति निश्चेतव्यमिति । मूर्तिस्नानादिकान् वान् । श्रुत्वा चैत्योपवेश्मस्थः, सम्यक्त्वं विक्रमसंवत्सरस्योत्पत्तेः प्रश्नवाहनकुलस्याप्याविर्भाकश्चिदाश्रयेत् ॥८॥ कश्चित् प्रभावनाकामो, व्रजेत्स्नात्रादिकं | वस्य च समयात् प्रागेव बभूवेति निश्चयो निराबाध इति । महं । कुर्वन् क्रियां सदाचारां, शिक्षया सदृशं व्रजेत् | ननु कुत आचार्यप्रवरात् तत्कुलमाविबभूव । MI ॥९॥ प्रतिवेश्मनरः कश्चित् , शृण्वन् साध्वीरितां कथां । आचार्यप्रवरेभ्यः सुस्थितमुप्रतिबुद्धेभ्यः। तदधिकार जीवादितत्त्वसंयुक्ता-माईती दृशमाश्रयेत् ॥१०॥ एवं लब्धाः | एव पर्युषणाकल्पे स्पष्टमुदितं-'चउत्थयं पण्हवाहणय'ति । समाः सदृग्दशा अधिगमे मताः । शास्त्रकृद्भिरतो विज्ञेय- ननु श्रीसुस्थितसुप्रतिबुद्धेभ्यः प्रश्नवाहनस्योत्पत्तिथाहमूह्यतामिदम् ॥११॥ इति आगमोद्धारक-आचार्यप्रवर- | रित्येव, सांवत्सरिकपर्वणः ततः कुलात्माग्बभूवेति कथं श्रीआनन्दसागरसूरिभिः संदृब्धं अधिगमसम्यक्त्वं समाप्तम् । निश्चेतव्यमिति । ॥३९॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy