________________
आगमो
IN/ 'चतुष्पा मित्यादिना परिसङ्ख्यातानि एव तानीति | प्राग्व्युत्पत्तौ पर्वाणि चाष्टम्यादितिथय इत्युक्त्वा पर्वव्या- IN
पौषध. द्वारककृति
चेचिरं जीव, तथा परिसङ्ख्याय श्रीउपदेशमालानवपद- | ख्यां प्रवृत्त्या दर्शयन्त आहुः ‘आहारनिमित्तं धर्मपूरणं l सन्दोहे
प्रकरणवचनं उपधानादिषु स्वगच्छेऽपि क्रियमाणपौषधांश्च | पर्वेति भावना, एवं शरीरसत्कारपौषध' इत्यादि । सा परामर्शः
स्वयमेवाविधित्वेन स्वीकारात्, यतो ज्ञानादिकल्याणक- एतादृशं श्रीहरिभद्रीयं वचनमवलोकयन् कस्कः सचेतन ॥१६८॥
दिनेषु पौषधकरणमादिष्टमुपदेशमालादिषु, आवश्यक तु| आहारादित्यागमेव पर्वतया नाङ्गीकुर्यात् , कश्चैतादृशोऽनवसर्वेषां कालपर्वणां पौषधार्हत्वं स्पष्टमेव । यदि आदिशब्दो | बुद्ध एवंभूतो भवेद्यश्चतुर्दश्यादीनामेव पर्वत्वमध्यवस्येत् , विवक्षितपर्वतयेत्यर्थे पर्यवस्यते तर्हि सापि सूत्रसम्म- | अध्यश्स्येच्चाहारत्यागादिरूपपर्वणां चतुर्दश्याद्यतिरिक्तदिने । तैवादरणीया स्यात्, न तु गच्छदुराग्रहोद्भवा। किश्च : ष्वकर्तव्यतामिति । भगवन्तश्चर्णिकारास्तु 'पासध उववासो' व्याख्याकाराः धर्मोपचयहेतुत्वेन पर्वत्वमाचक्षाणाः अभक्ता- इत्युक्त्वा उपवासं-अवस्थानं धर्मपोषकत्वेन पौषधशब्देन र्थकादिधर्महेतुतां सूचयन्तस्तथाविधानां सर्वेषामहां पर्वत्व- कर्मधारयं कृत्वा विशेषयन्ति, न च तृतीये शिक्षावतेऽष्टमाहुरिति । परिसंख्यानमलिकं कर्तुकामैरवश्यमेव शोच्य- म्यादितिथीनां नामापि गृह्णन्ति, अशक्तानां विशेषेणामिति । आचार्यश्रीहरिभद्राः पर्ववाचकपौषधशब्देनोपव- टम्यादिषु अवश्यकर्त्तव्यतां कथयन्ति । ततश्चेदं तत्त्वमाविसनं पौषधोपवास इति व्युत्पाद्य भिन्नप्रवृत्तिदर्शनायाहुः- | भूतं यद् भगवतचर्णिकारान यावत् मुख्यतया यथावसरं 'नियमविशेषाभिधानं चेदं पौषधोपवास' इति । किञ्च | सर्वदा पौषधग्रहणं; पश्चात्तु कालबलेन नियमकर्त्तव्यताव- H॥१६८॥