________________
मागमो से तीषु चतुर्दश्यादिषु प्रवृतिर्जातेति पाश्चात्यैः पोषधशब्द | तादृश्युक्तिरिति पूत्कुर्वतां न विद्वद्भिर्गच्छदुराग्रहमन्तरा किशि
पौषध मारककृति-H पर्ववाचकतयाऽऽदृतः । एवं च अष्टम्यादिष्वेव स कार्य दप्यवेक्षणीयं स्यात् । ननु कुत्र ताः कथम्भृताश्चेति? दर्शनीय, परामर्शः सन्दोहे
2 इत्याग्रहीभवन्तः खरतरास्तत्त्वान्वेषणशून्या. एवावयोद्धच्या यतो वयमपि तन्मार्ग श्रद्धाय निर्मलीभवाम इति चेद् , भवतु | ISi इति । सम्पूर्ण एव पौषधोऽष्टम्यादिपर्वसु क्रियते यः, स कल्याणं भवतां यत् सुमार्गजिगमिषोद्भूता, दृश्यन्तां ताः |
एव श्रमगोपासकानां व्रततया गण्यते इत्यपि भावत्कगच्छ- प्रदर्शमाना अधुना, आवश्यकचूर्णिपाठ:-'सरीरे पोसहो देसे
पचनं यत् , तदपि शास्त्रोक्तीनामनालोचनपूर्वकमेव । ननु अमुगं हाणादि न करेमि, सव्वे पहाणमहणवण्णगविलेषण- ला | सकतादिषु चतुर्दश्यादिषु पूर्णस्यैव तस्याभिधानात्कथमना- पुष्पगंधाणं, तथा आभरणाण य परिधागो। अब्वावारपोसहो AI लोचमपूर्वकताऽस्मदीयानामिति चेत् । सत्यम् , चरितानु- णाम देसे सव्वे य, देसे अमुगं अमुगं पावार न करेमि, वादरूपत्वात्तदुक्तीनां न स्यान्नियामकत्वं, तथा विधिवाक्य- सच्चे ववहारसेवाहलसगडघरपरिकम्ममाइभो न करेमि । II विरुद्धस्तु वाक्यनिचयोऽपि न स्याजात्वपि नियामक इति । वंभचेरं देसे दिवा रत्तिं वा एकसि दो वा, सव्वे अहोरतं तदन्यथाभूतानां विधीनां साक्षादुपलम्भे स्यादेतत्, परं नैता- वभयारी । आहारे देसे अमुगा विगती आयंबिलं वा एक्कसि हंशि विधिवाक्यान्येव सन्ति शास्त्रेष्विति क इव ज्ञापक- वा, सव्वे चउव्यिहो आहारो अहोरत्तंति, आवश्यकहारि सिद्धपर्वदिनीयपूर्णपोषधकरणविषयायाः प्ररूपणाया बाध भयामप्येवं, परं तत्र क्रम आहारशरीरसत्कारत्यागब्रह्मइति ? चेत् , तादृशीनामुक्तीनां सद्भावेऽपि बह्वीनां नास्ति च व्यापारादिः आहारदेशे च द्वयशनकमपि । श्रीअभय-10 ॥१६॥